________________
सप्तमोsवसरः
जिनागमं येsaधिगम्य सम्यग्
गम्भीर [५९ - १] मात्मम्भरयो वराकाः ।
दानं निषेधन्ति वचो न कर्णे
जपानां करणीयमेषाम् ॥१॥
मी जानम्ति जिनागमं जडधियो नो सौगताद्यागमं
नो लोकस्थितिमुज्ज्वलामृजुमहो व्यामोहयन्तोऽन्वहम् । दातृणामथ गृह्णतामसुमतां कृत्वाऽन्तरायं तरां
मिथ्यादेशनया नयन्ति नरकं लोकं व्रजन्ति स्वयम् ||२|| महानुभावा भवमुत्तरीतुं
प्राणैरपि प्राणिगणोपकारम् । कुर्वन्ति केचित् करुणार्द्रचित्ता
चन्द्रा इवाह्लादितजीवलोकाः ॥३॥ अन्ये शुचैव परितापितविश्वविश्वा
वैश्वानरा इ[५९ - २ ] त्र नरा निरये रयेण । गन्तुं द्वयापकृतयो कथयन्ति मिथ्या
किं कुर्महे वयमहो विषमो हि मोहः ॥ ४॥
तथापि किञ्चित् कथयामि युक्तं
मध्यस्थ लोकस्य स्वल्पयुक्तम् । मोहव्यपोहाय विहाय कृत्यं
Jain Education International 2010_05
स्वार्थात् परार्थो महतां महिष्ठः ||५|| यावद्वर्षं ननु जिनवृषा वर्षति स्वर्णवर्षं
हर्षोत्कर्ष प्रणयिशिखिनां कुर्वदुर्वीगतानाम् । नो सन्दिग्धं न च विरचितं केनचिन्मादृशेदं
प्रोक्तं प्रोच्चैरविचलवचो विश्रुतैः श्रीश्रुतज्ञैः ॥६॥ निष्क्रान्तिकाले सकला जिनेन्द्रा
यादृच्छिकं दा[६०-१] नमतुच्छवाञ्छाः । यच्छन्ति विच्छिन्नदरिद्रभावं
मेघा इवाम्भो भुवि निर्विशेषम् ॥७॥
For Private & Personal Use Only
www.jainelibrary.org