________________
श्रीमत्सूराचार्यविरचितम् नाप्युत्तरारम्भभवोऽपि दोषो
दातुर्भवेन्निश्चितमत्र कश्चित् । परोपकाराय दयापरस्य ।
प्रवर्तमानस्य शुभाशयस्य ॥१९॥ अन्यथा हि महादानं महारम्भनिबन्धनम् । न दधु/धना धन्या विकीर्यानिधनं धनम् ॥२०॥ एष्टव्यमित्थमेवेदं गुर्वादेरपि नान्यथा । अन्नादि देयं व्याध्यादेः कदाचित् स्याद्विधायकम् ॥२१॥ प्रत्तं प्रबन्धेन गिरा गुरूणां
साधर्मिकेभ्यो भरतेन दानम् । अन्यैश्च धन्यैर्धनसार्थवाह
मुख्यैः प्रभूतैः समयप्रसिद्धैः ॥२२॥ कल्याणहेतुस्त[६२-१]दभूदमीषां
नानर्थसम्पादि निरर्थकं वा । तीर्थाधिनाथप्रथमान्नदानं
__ दातुः शिवस्य प्रथितं निदानम् ॥२३॥ मुख्यं च धर्मस्य चतुर्विधस्य
प्रोक्तं जिनेन्द्रः समये समस्ते । तीर्थान्तरीयैः कथितं विशिष्ट
दान जनानां नितरामभीष्टम् ॥२४॥ बाह्यं नयं च बाह्यानां कारणं दानवारणे । अमोषां दृश्यते नूनं क्लिष्टादृष्टं भविष्यति ॥२५॥ स्वयं च सर्व गृह्णन्ति गृद्धा गृध्रा इवाऽऽमिषम् । कयापि भङ्गया निर्भाग्या भङ्गमन्यस्य कुर्वते ॥२६॥ परो व्यामोह्यते येन गम्यते दुर्गतिः [६२-२] स्वयं । क्रियते शासनोच्छेदो धिगिदृक् कुल्ककौशलम् ॥२७॥ विज्ञप्तिः सा भवतु भविनां सा च वाचां प्रवृत्ति
रचेतोवृत्तिः कलिलविकला सैव सा कायशक्तिः । आज्ञा सैव प्रभवतु यया शक्यते संविधातुं
मोहापोहः स्वपरमनसोः शासनाभ्युन्नतिश्च ॥२८॥
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org