________________
भोग्या योग्या साधु बन्धूपयोग्या लोके श्लाघ्या श्लोकधर्मैक हेतुः
जाये जायते पुण्यभाजां
श्रीः कुर्वाणा निर्वृतिं निर्विवादा ||३४|| स्वपरोपकारनिपुणाः पुरुषार्थपरायणाश्चिरं सुखिनः । जीवन्ति स्पृहणीयं धर्मेण नराः सुधर्माणः || ३५॥ सत्तारुण्यं तारलावण्य पुण्यं
पीयूषं वा नेत्रपात्रप्रपेयं ।
-
दानादिप्रकरणम्
स्त्रीपुंसानां कामदेवैकधाम
प्राज्ञाः प्राहुर्धर्मबीजप्ररोहं ॥३६॥
- [६ - २ ] रिपुबलमखिलं खेलया खण्डयन्ति प्रोदण्डैर्मुण्डखण्डैरिह रणधरणीमण्डलं मण्डयन्ति । पादाङ्गुष्ठस्य कोटचा यदतुलमचलं लीलया चालयन्ति धर्मस्या [चिन्त्यश]क्तेस्तदपि विलसितं साधवः साधयन्ते ||३७||
कैलासः किल रावणेन तुलितो बाहुद्वयेनाचल:
श्रीगोवर्धनभूधरो मुरजिता तूर्ण च तीर्णोऽर्णवः । चक्री बाहुबलेन बाहुबलिना भग्नो विलग्ने रणे
किं नो निर्मलधर्मनिर्मितिरियं निर्मापयत्यद्भुतम् ||३८|| द्वात्रिंशत्सत्सहस्त्रैः सविनयविनतैः सेवितो भूपतीनां
द्विस्तावद्भिः सुरस्त्रीविसरविजयिनां कान्तकान्ताजनानाम् । रत्नैर्द्विःसैप्तसङ्घचैरनिधनसुधनैः सान्निधानैर्निधानै
मर्त्याना मूर्धवर्ती मणिरिव सुकृती वर्तते [ ७-१] चक्रवर्ती ॥ ३९ ॥
पूर्वार्जितोर्जितशुभेन भवन्ति भूपा:
श्वेतातपत्र चमरादिविचित्रचिह्नाः ।
सामन्त सन्ततिसमानतपादपद्मा
देवा इवातिरुचिरा स्फुरितोरुपद्माः ||४०||
१. कृष्णेन ॥ १. चतुःषष्टिसह सैरित्यर्थः ॥ २. चतुर्दशभिः ॥ ३. स्फुरितप्रौढलक्ष्म्यः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org