________________
तृतीयोऽवसरः
दानं द्वितीयमभयस्य तदद्वितीयं धर्मस्य साधनमबाघनधीधनानाम् ।
दः ॥ १ ॥
वपुरिव वदनविहीनं वदनमिव विलुप्तलोचनाम्भोजम् । एतद्विकलं सकलं
विधानमनेकधा
निखिलमेतदनेन विवर्जितं
तमसि नर्तनमेव निवेदितम् ॥३॥ ज्ञानाभ्यासो गुरुजननुति
[१६-१] हानोव प्रकटमहिम श्रीरसेन्द्रान्वितानि श्रेयः साध्यं फलमविकलं कुर्युस्तद्युतानि ||४|| लाभविकलं वाणिज्यं भक्तिविहीनं च देवतास्तवनम् । ज्ञान च जीवरक्षणरहित भस्मनि हुतं नियतम् ||५|| वदतु विशदवर्ण कर्णपीयूषवर्षं
पठतु ललितपाठ भव्यकाव्यं करोतु । विमलसकलशास्त्रं बुद्धयतां शुद्धबुद्धि
यदि न खलु दयालुः स्यात्तदाऽरण्यरोदी ||६|| पठितं श्रुतं च शास्त्रं गुरु परिचरण च गुरुतपश्चरणम् । घनगजितमिव विजलं विफलं सकलं दयावि[ १६-२] कलम् ॥७॥ दीक्षाssदानं गुरुपदयुगाराधनं भावसारं
ज्ञानाभ्यासः सुचिररचितश्चित्तवृत्तेर्निरोधः ।
Jain Education International 2010_05
गाढा: सोढा दृढतरधिया दुःसहा शीतवाताः
वावुप्तं ननु यदि दयाशून्यमेतत् समस्तम् ||८|| तदेतद्धर्मसर्वस्वं तदेतद्धर्मजीवितम् ।
रहस्यमेतद्धर्मस्य यदेतत् प्राणिरक्षणम् ॥९॥
For Private & Personal Use Only
॥२॥
www.jainelibrary.org