________________
दानादिप्रकरणम् स्वर्विषयभुक्तिभूर्ज स्वहस्तितं सौख्यपत्तला लिखिता । मुक्तौ दूतो भूतः स्थापयतां जिनपतिप्रतिमाम् ॥३६॥ सत्पुरुषाणां मध्ये कृतो निबद्धो निवारिता सेवा । जिनराजाज्ञाराधनविधानतः फलमिदं सिद्धम् ॥३७॥ प्रतिष्ठि[२८-१]तो जगन्नाथो यावन्नालङ्कृतो नराः । कथङ्कारमलङ्कारैस्तावद् भूयेत भूतले ॥३८॥ यत्नेन रत्नखचितं रुचितं तिरीटं
ये हाटकादिघटितं स्फुटकोटिकूटम् । भक्त्या जिनाधिपतिमूर्ध्नि निवेशयन्ति
ते शेखरा इव शिरःसु नृणां भवन्ति ॥३९॥ ये जिनपतिभालतले तिलकं रचयन्ति रत्नचयरुचिरम् । स्युर्महतामपि महिता महीतलस्यापि तिलकास्ते ॥४०॥ [ २८-२] देवकर्णयुगले तु कुण्डले
कुर्वतां स्फुरितदीप्तिमण्डले । जीव नन्द जय देव केवलं
पेशलं विशति कर्णयोर्वचः ॥४१॥ प्रैवेयं ग्रीवायां समग्रजगदग्रिमस्य रचयन्ति । ये रत्नरचितमुचितं चञ्चच्चामीकरं चारुम् ॥४२॥ कण्ठोपकण्ठे कठिनस्तनीनां ___हठाल्लुठत्युज्ज्वलकण्ठिकेव । उत्कण्ठिता कोमलकामिनीनां
तेषां नतिः सन्ततमातताक्षी ॥४३॥ यस्तीर्थकृतां सुकृती हारं वक्षस्थळे[ २९-१]ऽवलम्बयति । हारायते मनोहरहरिणाक्षीणां स हृदयेषु ॥४४॥ श्रीवत्समतिविशाले जिनेशवक्षःस्थले निवेशयताम् । शेते वक्षस्तल्पे श्रान्तेव श्रोरविश्रान्तम् ॥४५॥ अङ्गदे जगदीशस्य कुर्वतामङ्गसङ्गिनी । जयश्रीः बाढबद्धेव बाहुदण्डौ न मुञ्चति ॥४६॥ यो जिनभुजयोर्भक्त्या निवेशयेन्मणिमयानि वलयानि । भूवलयं भुजयुगले प्रविलसति विलासिनस्तस्य ॥४७॥
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org