________________
२२
श्रीमत्सूराचार्यविरचितं एवमादिमलङ्कारं कारयन्ति जिनस्य ये । निवारयन्ति [२९-२] दुर्वारं नरास्ते दुःखवारणम् ॥४८॥ स्नानं जगत्त्रयपतेर्विधिना विधाय
___ सर्वाङ्गसङ्गतमसङ्गतसर्वतापाः । निर्धतधौतकलधौतरुचोतिरोच्यं
श्रेयोऽनुभूय भवभावभिदो भवन्ति ॥४९॥ नश्यन्ति मलतापाचाः कुर्वतां जिनमज्जनम् । आश्चर्य न विचार्यन्ते विभूनां हि विभूतयः ॥५०॥ श्रीखण्डकुङ्कुमरसादिविलेपनानि
कप्रसन्मृगमदादिविमिश्रितानि । कृत्वा विभोः सुरभिसुन्दरदीप्रदेहा
दिव्याङ्गनाजनमनोऽभिमता रमन्ते ॥५१॥ महामूल्यै[ ३०-१]र्माल्यैः परिमलमिलन्मत्तमधुपैः
सपर्या पर्याप्तां सकल जगदाप्तस्य विधिना । विधायोल्लोचाचं विविधमनवद्य सरभसः
- सुरस्त्रीभिः सार्धं विलसति शिवं चानुवसति ॥५२॥ भक्ताधैर्भूरिभक्षद्धतजनहृदयैर्मोदकाद्यैः सुखाद्यैः
सारैश्चित्रैः पवित्रैः सुरससुरभिभिः पेयचूष्यावलेटः । वेधा सद्भक्तियुक्तं बलिमतुलफलं देवदेवाय दत्त्वा
गृह्णीताहाय भव्या निघिमिव विधिना शर्मद[ ३०-२] धर्मराशिम् ॥५३॥ दूराकारितभूरिलोकनिकरां सर्वत्र दत्ताभयां
दानानन्दितदीनमार्गणगणां सङ्गीतवा धाद्भुताम् । यात्रां चित्रविलासलास्य सुभगां तुङ्गभ्रमत्स्यन्दनां कृत्वा तीर्थ कृतां भवन्ति कृतिनो नित्यप्रवृत्तोत्सवाः ॥५४॥
॥चतुर्थोऽवसरोऽवसितः ॥
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org