________________
30
दानादिप्रकरणम् निपतितमपि किञ्चित् काञ्चनाद्यन्यदीयं
विषविषधरकल्पं कल्पयन्त्यप्यनल्पम् । विजितविषमलोभा ये जगज्जातशोभा
गृहमिह शुभभाजां ते भजन्ते यतीन्द्राः ॥६॥ रामाणां नयने पयोजजयिनी लोले पयोबुबु[५०-१]दौ
सत्कान्ती कलशोपमौ घनकुचौ पीनौ च मांसार्बुदौ । वक्त्रं पूर्णशशाङ्ककान्ति कलये चर्मावृतं कैकसं
यः सद्भावनया सतां स भुवने वन्द्योऽवनीपावनः ॥६२॥ ललितललनालीलालापैर्विलोलविलोकितै
रलसचलितैश्चित्राकारैर्विलासविचेष्टितैः । न हरति म(य)तेर्यस्यालोके मनागपि मा[५०-२]नसं
मनुजवपुषा मन्ये देवः स मान्यशिरोमणिः ॥६३॥ विषधरशिरोरत्नं यत्नं विनाऽऽददते बला
दरिबलमपि प्रौढं बाढं जयन्ति महौजसः । जगति मनुजा ये विक्रान्ता विषोढुमहो क्षमाः
क्षणमपि न तेऽप्येणाक्षीणां कटाक्षनिरीक्षणम् ॥१४॥ ते शूरास्ते शरण्या रिपुशरविसरस्तैरपास्तः समस्त
स्तैः[५१-१] सम्प्राप्ता जयश्रीः सपदि दशदिशाः शोभितास्तैर्यशोभिः । ते कल्याणैकपात्रं त्रिभुवनर्जायनः सुभ्रवां दृष्टिपाता
बाणवाता निशाता मदननरपतेर्यन्मनो नाऽऽक्षिपन्ति ॥६५॥ बहाय वह्नौ बहवो विशन्ति
शस्त्रैः स्वदेहानि विदारयन्ति । कृष्छ्राणि चित्राणि समाचरन्ति
मारारिवीरं विरला जयन्ति ॥६६॥ कलयति कलाः साकल्येनाकलङ्ककलेवरा
___ वदति विशदं वादे विद्याः प्रवेत्ति मनोवराः। रचयतितरां दिव्यं काव्यं न किञ्चन कौतुकं
तुद[५१-२]ति मदनं चेत् तारुण्ये तदेतदलौकिकम् ॥६७॥ निर्जिताः शत्रवस्तेन साध्यार्थास्तेन साधिताः । प्राप्तव्यं तेन सम्प्राप्तं मथितो येन मन्मथः ॥६८॥
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org