________________
श्रीमत्सूराचार्यविरचितम् गेहे समागते साधावौषधादिसमीहया । अवज्ञा क्रियते यत्तु पातकं किमतः परम् ॥५२॥ अन्यत्रापि सधर्मचारिणि जने मान्ये विशेषान्मुनौ
____दृष्टे साधुनिधाविवापनिधने बन्धाविवातिप्रिये । यस्योल्लासिविकासहाससुभगे स्यातां न नेत्राऽऽनने
दूरे तस्य जिनो वचोऽपि हृदये जैन न सन्तिष्ठते ॥५३॥ विलोक्य साधुलोकं यो विकासितविलोकनः । [४८-२] भमन्दानन्दसन्दोहः स्यात् स देही सुदर्शनः ॥५४॥ इदं दर्शनसर्वस्वमिदं दर्शनजीवितम् । प्रधानं दर्शनस्येदं वात्सल्यं यतू सधार्मिके ॥५५।। येषां तीर्थकरेषु भक्तिरतुला पापे जुगुप्सा परा
दाक्षिण्यं समुदारता शममतिः सत्योपकारे रतिः । ते सद्धर्ममहाभरैकधवलाः पोता भवाम्भोनिधौ
भन्यानां पततां पवित्रितधराः पात्रं परं सदृशः ।।५६॥ चारित्रिणस्तृणमणी गणयन्ति तुल्यं
पश्यन्ति मित्रमिव शत्रुमरागरोषाः । किं भूयसा निजवपु[४९-१]ष्यपि निर्ममत्वा
ये ते परं त्रिभुवनार्चितमत्र पात्रम् ॥५७॥ ये नित्यं प्राणिरक्षाप्रणिहितमतयोऽसत्यसन्न्यागयुक्ता
स्त्यक्तस्तेया मृगाक्षीमुखसुखविमुखा मुक्तमुक्तादिमूर्छाः । मूर्ता धर्मा इवैते जितमदमदना मन्दिरं मन्दरागाः ।
पादीयै पांशुपातैरिह यतिपतयः पुण्यभाजां पुनन्ति ॥५८॥ त्रिभुवनमिदं व्याप्तं चित्रैश्चराचरजन्तुभिः
स्वभरणपरैः पीडां कर्तुं परस्य सदोद्यतैः । सदपि[४९-२] न तनुत्यागेऽप्यन्यं हिनस्ति कदाऽपि यः
कथमिव मुनिर्मान्यो न स्यात् स देव इवापरः ॥५९॥ लोभक्रोधाद्यैः प्राणनाशेऽप्यसत्यं
ये नो भाषन्तेऽशेषभाषाविधिज्ञाः । लोकातिक्रान्तैकान्तकान्तोरुसत्त्वाः
सत्त्वांस्ते वाचाऽप्येनसो वञ्चयन्ति ॥६॥ १ पादानामिमे पादीयाः तैः चरणसत्कैरित्यर्थः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org