________________
श्रीमत्सूराचार्यविरचितम् इह हि गृहिणां निर्वाणाङ्गं विहाय विहायितं
जिनपरिवृद्वैः प्रौढं बाद परं परिकीर्तितम् । न खलु पदतो मुख्येऽमु[५७-२]ष्मिन्नतीव कृतादरैः
कृतिभिरनिशं भव्या भाव्यं भवाब्धितितीर्षया ॥१.१॥ ग्लानादीनां पुनरवसर सीदतां क्वापि बाढं
यन्नादेयं स्वयमुरुतरं दापनीयाः परेऽपि । काले दत्तं विपुलफलदं येन सम्पद्यतेऽदः
सद्धान्यानामिव जलधरैः शुष्यतां मुक्तमम्भः ॥१.२॥ प्रत्तं विपत्तावुपकारि किञ्चित्
सम्पद्यते जीवितकल्पमल्पम् । पुंसः पिपासोः सुतरां मुमूर्षो
रानीय पानीयमिवोपनीतम् ॥१०३॥ कालेन ता एव पदार्थमात्राः
प्रायः कियन्तेऽसुमता महाः । स्वात्यामिवापोऽ[५८-१]पि पयोदमुक्ताः
स्थूलामलाः शुक्तिमुखेषु मुक्ताः ॥१०४॥ प्रस्तावमासाद्य सुखाय सद्यः
सम्पद्यते दुःखकरः पदार्थः । यूनां मदायेन्दुरिव प्रियाभि
योगे वियोगे परितापहेतुः ॥१०५॥ यथन्यदा न क्रियते तथापि
व्यापत्सु कार्य गुरुणाऽऽदरेण । अन्नादिदानं महते फलाय
कोऽल्पेन नानल्पमुपाददीत ॥१०६॥ इदं विमलमानसो विपुलसम्पदामास्पदं
__ पदं च यशसां परं परमपुण्यसम्पादकम् । मुनीन्द्रजनपूजनं जनितसज्जनानन्दनं
विधाय विधिनाऽधुनाऽप्यवधुनाति ध[५८-२]न्योऽधमम् ॥१०७॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org