Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 217
________________ Shri Mahavir Jain Aradhana Kendra 1 श्री व्यवहार सूत्रम् पीठिका ७८ (A) www.kobatirth.org चतुर्विधो मुखपोतिकादिरूपः प्रागुक्तः । मध्यमस्त्रयोदशविधः, तद्यथा - पात्रबन्धो १, रजोहरणं २, पटलानि ३, रजस्त्राणं ४, मात्रकं ५, कमढकः ६, अवग्रहानन्तकं ७, पट्टः ८, अर्द्धारुकः ९, चलनिका १९, कञ्चुकः ११, अवकक्षी १२, वैकक्षी १३ । उक्तं च 'पत्ताबंधाइया४ चउरो, ते चेव पुव्वनिद्दिट्ठा । मत्तो५ य कमढकं६ वा, तह ओग्गहणंतगं७ चेव ॥ १ ॥ पट्टो८ अद्धोरू९ चिय चलणिय१० तह कंचुगे११ य उगच्छी१२ । वेगच्छी१३ तेरसमा अज्जाणं होइ नायव्वा ॥ २ ॥ ( ) Acharya Shri Kailassagarsuri Gyanmandir उत्कृष्टोऽष्टविधस्तद्यथा- पतद्ग्रहः १, त्रयः कल्पाः ४, अभ्यन्तरनिवसनी५, बहिर्निवसनी६, सङ्घाटी७, स्कन्धकरणी८ च उक्तं च- 'उक्कोसो अट्ठविहो- चउरो ते चेव पुव्वनिदिट्ठा । जे साहूणं अण्णे य इमे चउरो - अब्धिंतरबाहिनियंसणी५-६ संघाडी७ खंधकरणी८ य' () इति । औपग्रहिकोऽपि साधूनामार्यिकाणां च त्रिविधः । तद्यथा - जघन्यो मध्यम उत्कृष्टश्च; तत्र पीठ-निषद्या-दण्डकप्रमार्जनी- डगलक-पिप्पलक-सूची -नखरदनिका - दिर्जघन्यः, मध्यमो For Private And Personal Use Only गाथा १३०-१३१ मासिकादीनि प्रायश्चित्तानि ७८ (A)

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280