Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ८९ (B)
दानव्यवहारे प्रवर्त्तितानि। कानीत्यत आह- मूलगुणे चेव उत्तरगुणे य इति “विषयेण | विषयिण उपलक्षणात्' मूलगुणापराधप्रायश्चित्तानि उत्तरगुणापराधप्रायश्चित्तानि । व्यवहारे व्यवहाराध्ययने पुनर्व्यवहृतानि दानव्यवहारविषयीकृतानि। किमुक्तं भवति?- कल्पाध्ययने मूलगुणापराधे वा उत्तरगुणापराधे वा आभवन्ति प्रायश्चित्तान्युक्तानि, अस्मिंस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्चित्तानां दानमुक्तमिति। यानि च कल्पाध्ययने आभवन्ति प्रायश्चित्तानि नोक्तानि तानि व्यवहारेऽभिधीयन्ते, तेषां दानं च ॥१५३ ॥ किञ्च
अविसेसियं च कप्पे, इहइं तु विसेसियं इमं चउहा । पडिसेवण संजोयण आरोवण कुंचियं चेव ॥ १५४ ॥
चः समुच्चये, अन्यच्चेत्यर्थः । कल्पे कल्पाध्ययने प्रायश्चित्तमविशेषितं विशेषरहितमुक्तम्। इहइं तुत्ति इ: पादपूरणे, सानुस्वारता पूर्ववत्, तुः पुनरर्थे, इह व्यवहाराध्ययने | पुनरिदं प्रायश्चित्तं चतुर्द्धा चतुर्भिः प्रकारैर्विशेषितम्। तानेव प्रकारानाह- प्रतिसेवनं | संयोजनमारोपणं कुञ्चनमिति प्रतिकुञ्चनम्। एतानि अनन्तरमेव सप्रपञ्चं व्याख्यातानीति न | १. विषयिणो लक्ष० वा. मो० पु० मु. ॥ २. आरुवणाऽऽकुंचियं-तिसृष्वपि- भाष्यप्रतिषु ॥
गाथा १५०-१५४
कल्पव्यवहारयोर्विशेषः
८९ (B)
For Private And Personal Use Only

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280