Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्री व्यवहार
सूत्रम् पीठिका १०४ (B)
अहवा कज्जाऽकज्जे, जयाऽजयंते य कोविदो गीयो ।। दप्पाऽजतो निसेवं, अणुरूवं पावए दोसं ॥ १७३ ॥
अथवेति प्रकारान्तरे, गीतो-गीतार्थः, स कारणमपि जानाति अकारणमपि जानाति, यतनामपि जानाति अयतनामपि जानाति; एवं कार्याऽकार्ये यताऽयते कोविदो गीतार्थो यदि दर्पण प्रतिसेवते कारणेऽप्ययतनया तदा स दाऽयतो निषेवमाणोऽनुरूपं दर्पानुरूपमयतनारूपं दोषं प्रायश्चित्तं प्राप्नोति, दाऽयतनानिष्पन्नं तस्मै प्रायश्चित्तं दीयते इति भावः ॥ १७३ ॥
कप्पे य अकप्पम्मि य, जो पुण अविणिच्छितो अकजं पि । - कज्जमिति सेवमाणो अदोसवं सो असढभावो ॥ १७४ ॥ ___ यः पुनः कल्पेऽकल्पे च अविनिश्चित: किं कल्प्यं? किमकल्प्यम्? इति विनिश्चय | -रहितः सोऽकार्यमपि अकरणीयमपि अकल्प्यमिति भावः, कार्यमिति कल्पिकमिति बुद्ध्या सेवमानोऽशठभावः, अत्र हेतौ प्रथमा, अशठभावत्वाद् अदोषवान् प्रायश्चित्तभाग न भवतीति भावः ॥ १७४ ॥ १. दायतनातो-मु० ॥ २. कप्पम्मि अक भाष्यप्रतिषु ॥
गाथा १७३-१७७ प्रायश्चित्तदानभेदे कारणानि
| १०४ (B)
For Private And Personal Use Only

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280