SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श्री व्यवहार सूत्रम् पीठिका १०४ (B) अहवा कज्जाऽकज्जे, जयाऽजयंते य कोविदो गीयो ।। दप्पाऽजतो निसेवं, अणुरूवं पावए दोसं ॥ १७३ ॥ अथवेति प्रकारान्तरे, गीतो-गीतार्थः, स कारणमपि जानाति अकारणमपि जानाति, यतनामपि जानाति अयतनामपि जानाति; एवं कार्याऽकार्ये यताऽयते कोविदो गीतार्थो यदि दर्पण प्रतिसेवते कारणेऽप्ययतनया तदा स दाऽयतो निषेवमाणोऽनुरूपं दर्पानुरूपमयतनारूपं दोषं प्रायश्चित्तं प्राप्नोति, दाऽयतनानिष्पन्नं तस्मै प्रायश्चित्तं दीयते इति भावः ॥ १७३ ॥ कप्पे य अकप्पम्मि य, जो पुण अविणिच्छितो अकजं पि । - कज्जमिति सेवमाणो अदोसवं सो असढभावो ॥ १७४ ॥ ___ यः पुनः कल्पेऽकल्पे च अविनिश्चित: किं कल्प्यं? किमकल्प्यम्? इति विनिश्चय | -रहितः सोऽकार्यमपि अकरणीयमपि अकल्प्यमिति भावः, कार्यमिति कल्पिकमिति बुद्ध्या सेवमानोऽशठभावः, अत्र हेतौ प्रथमा, अशठभावत्वाद् अदोषवान् प्रायश्चित्तभाग न भवतीति भावः ॥ १७४ ॥ १. दायतनातो-मु० ॥ २. कप्पम्मि अक भाष्यप्रतिषु ॥ गाथा १७३-१७७ प्रायश्चित्तदानभेदे कारणानि | १०४ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy