Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 278
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org सूत्रम् & समाधिमुत्पादयद्भिरुपेक्षितव्यः, यः पुरस्तरुणो मनाग् वृद्धो वा प्रेगुणीभूतः सन् तपःश्री | संयमादिषु प्रत्यलो भवितेति ज्ञायते, तदा तं चिकित्सामप्रतिपद्यमानं प्रत्येवं प्रज्ञापनाव्यवहार काहं अछित्तिं अदुवा अंहीहं तवोविहाणेसु य उज्जमिस्सं । पीठिका गणं वे नीईए य सारविस्सं सालंबसेवी समुवेइ मोक्खं ॥ १८२॥ १०८ (B) II यो ग्लानः सन्नेवमवबुध्यते- समर्थो भूतः सन् अच्छित्तिं प्रभूतलोकप्रव्राजनादिना 13 तीर्थाऽव्यवच्छेदं करिष्यामि । अदवेति अथवा अहमध्येष्ये सूत्रतोऽर्थतश्च द्वादशांगं दर्शन प्रभावकाणि वा शास्त्राणि। यदि वा तपोलब्धि समन्वितत्वात्तपोविधानेषु नानाप्रकारेषु उज्जमिस्संति उद्यंष्यामि- उद्यमं करिष्यामि। गणं वा गच्छं वा नीत्या सूत्रोक्तया सारयि- * ष्यामि गुणैः प्रवृद्धं करिष्यामि । स एवं सालंबसेवी एतैरनन्तरोदितैरालम्बनैर्यतनया | |१८१-१८२ चिकित्सार्थमकल्प्यंमपि प्रतिसेवमानः समुपैति प्राप्नोति मोक्षं सिद्धिमिति ॥ १८२ ॥ चिकित्सा विधि इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां स्वरूपम् व्यवहारपीठिका समाप्ता। पीठिकायां ग्रंथानं.॥ २३५५॥ |१०८ (B) १.०तव्यम् - वा० भो० पु० मु० ॥२. प्रगुणीकृतः - वा० मो० पु० ॥३. अधीहं - जेभा० खंभा० । अहीतंवाभा० ॥ ४. तवोवधाणेसु - भाष्यप्रतिषु । ५. व णीएव तु सार० भाष्यप्रतिषु ॥६. कल्पमपि - पु० प्रे० ॥ गाथा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 276 277 278 279 280