Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका १०७ (B)
स्तस्य स्यात्, असमाहितस्य च कुगतिप्राप्तिः तस्मात् तस्मिन् यतनया कर्त्तव्यं, न च |* कथनीयमिति ॥ १७९ ॥ साम्प्रतं यदुक्तं 'भण्डी-पोताभ्यां दृष्टान्तः कर्त्तव्य' इति तत्र भण्डीदृष्टान्तं भावयति
जा एगदेसे अदढा उ भंडी, सीलप्पए सा उ करेइ कजं ।। जा दुब्बला संठविया वि संती, न तं तु सीलंति विसण्णदारूं ॥ १८० ॥
या भण्डी गन्त्री एकदेशे क्वचित् अदृढा सा शीलाप्यते तस्याः परिशीलनं कार्यते, तुशब्दो यस्मादर्थे, यतः सा तथा शीलिता सती करोति कार्य, या पुनः संस्थापिताऽपि X सती दुर्बला न कार्यकरणक्षमा तां विषण्णदारूं नैव तुशब्द एवकारार्थो भिन्नक्रमत्वादत्र : सम्बध्यते शीलयन्ति, कार्यकरणाक्षमत्वात् । एष भण्डीदृष्टान्तः । एतदनुसारेण पोतदृष्टान्तोऽपि भावनीयः तद्यथा
जो एगदेसे अदढो उ पोतो, सीलप्पए सो उ करेइ कज्जं ।
जो दुब्बलो संठवितो वि संतो, न तं तु सीलंति विसण्णदारं ॥ [व्य.भा.६१५] |. १. कुगतिप्रपातः, त० वा. मो० मु० ॥२. विसिण्णदारूं - जेभा० ॥
गाथा १७८-१८० चिकित्सा
विधि
स्वरूपम्
१०७ (B)
For Private And Personal Use Only

Page Navigation
1 ... 274 275 276 277 278 279 280