SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका १०७ (B) स्तस्य स्यात्, असमाहितस्य च कुगतिप्राप्तिः तस्मात् तस्मिन् यतनया कर्त्तव्यं, न च |* कथनीयमिति ॥ १७९ ॥ साम्प्रतं यदुक्तं 'भण्डी-पोताभ्यां दृष्टान्तः कर्त्तव्य' इति तत्र भण्डीदृष्टान्तं भावयति जा एगदेसे अदढा उ भंडी, सीलप्पए सा उ करेइ कजं ।। जा दुब्बला संठविया वि संती, न तं तु सीलंति विसण्णदारूं ॥ १८० ॥ या भण्डी गन्त्री एकदेशे क्वचित् अदृढा सा शीलाप्यते तस्याः परिशीलनं कार्यते, तुशब्दो यस्मादर्थे, यतः सा तथा शीलिता सती करोति कार्य, या पुनः संस्थापिताऽपि X सती दुर्बला न कार्यकरणक्षमा तां विषण्णदारूं नैव तुशब्द एवकारार्थो भिन्नक्रमत्वादत्र : सम्बध्यते शीलयन्ति, कार्यकरणाक्षमत्वात् । एष भण्डीदृष्टान्तः । एतदनुसारेण पोतदृष्टान्तोऽपि भावनीयः तद्यथा जो एगदेसे अदढो उ पोतो, सीलप्पए सो उ करेइ कज्जं । जो दुब्बलो संठवितो वि संतो, न तं तु सीलंति विसण्णदारं ॥ [व्य.भा.६१५] |. १. कुगतिप्रपातः, त० वा. मो० मु० ॥२. विसिण्णदारूं - जेभा० ॥ गाथा १७८-१८० चिकित्सा विधि स्वरूपम् १०७ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy