Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
पीठिका
९३ (B)
'द्विविधा- स्थिरा अस्थिराश्च। अकृतकरणा अपि द्विविधा:- स्थिरा अस्थिराश्च। एकैके द्विधा-गीतार्था अगीतार्थाश्च। सूत्रे गीतार्था इत्युपलक्षणं, ततोऽगीतार्था अपि विवृताः ॥१६१ ॥ अथ किंस्वरूपाः कृतकरणाः? इति कृतकरणस्वरूपमाह
छट्ठट्ठमाइएहिं, कयकरणा ते ये उभयपरियाए । 'अहिगयकयकरणत्तं, जोगाऽऽयतगारिहा केई ॥ १६२ ॥
कृतकरणा नाम ये षष्ठाऽष्टमादिभिस्तपोविशेषैः उभयपर्याये गृहस्थपर्याये श्रामण्यपर्याये चेत्यर्थः. परिकर्मितशरीरास्ते ज्ञातव्याः। तद्विलक्षणा इतरे सामर्थ्याद् अकृतकरणाः। अत्रैव मतान्तरमाह- अहिगयेत्यादि, केचिदाचार्या 'ये अधिगतास्ते नियमात् कृतकरणाः' इति अधिगतानां कृतकरणत्वमिच्छन्ति, कस्मात्? इति चेत्, अत आह-जोगायतगारिहा इति, 'निमित्त-कारण-हेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्'[ ] इति |* वृद्धवैयाकरणप्रवादाद् हेतावत्र प्रथमा; ततोऽयमर्थः यतस्तैर्महाकल्प-श्रुतादीनामायतकाला १. द्विधा - वा. मो० पु० मु० ॥२. उ-मो० मु० भाष्यप्रतिषु च ॥ ३. अभिगते - जेभा० खंभा० ॥ ४. जोगा य तवारिहा -भाष्यप्रतिषु ॥
गाथा १६०-१६२ प्रायश्चित्तप्रकारादि
९३ (B)
For Private And Personal Use Only

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280