Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
पीठिका १०१ (A)
लघुपञ्चकादारब्धमेकाशने निष्ठितम् १८। एकोनविंशतितमायां पङ्क्तौ-प्रथमगृहके दशमं, द्वितीये अष्टमं, तृतीये अष्टमं, चतुर्थे षष्ठं, पञ्चमे षष्ठं, षष्ठे चतुर्थं, सप्तमे चतुर्थम्, अष्टमे |* आचामाम्लं नवमे आचामाम्लं, दशमे एकाशनकं, एकादशे एकाशनकं, द्वादशे पूर्वार्धम्, . अत्र दशमादारब्धं पूर्वार्धे निष्ठितम् १९। विंशतितमायां पङ्क्तौ-प्रथम गृहके अष्टमं, द्वितीये षष्ठं, तृतीये षष्ठं, चतुर्थे चतुर्थ, पञ्चमे चतुर्थं, षष्ठे आचामाम्लं, सप्तमे आचामाम्लम्, अष्टमे | एकाशनकं, नवमे एकाशनकं, दशमे पूर्वार्धम्, एकादशे पूर्वार्धं, द्वादशे निर्विकृतिकम्, अत्राष्टमादारब्धं निर्विकृतिके निष्ठितम् २०। एकविंशतितमायां पङ्क्तौ-प्रथमगृहके षष्ठं, द्वितीये चतुर्थं, तृतीये चतुर्थं, चतुर्थे आचामाम्लं, पञ्चमे आचामाम्लं, षष्ठे एकाशनकम्, सप्तमे एकाशनकम्, अष्टमे पूर्वार्द्धं, नवमे पूर्वार्द्ध दशमे निर्विकृतिकम्, अत्र षष्ठादारब्धं । निर्विकृतिके निष्ठितम् २१ । ___ द्वाविंशतितमायां पङ्क्तौ-प्रथमे गृहके चतुर्थं, द्वितीये आचामाम्लं, तृतीये आचामाम्लं, चतुर्थे एकाशनं, पञ्चमे एकाशनं, षष्ठे पूर्वार्द्धं, सप्तमे पूर्वार्द्ध, अष्टमे निर्विकृतिकम्, अत्र चतुर्थादारब्धं निर्विकृतिके निष्ठितम् २२। त्रयोविंशतितमायां पङ्क्तौ-प्रथमे गृहके आचामाम्लं, द्वितीये एकाशनकं, तृतीये एकाशनकं, चतुर्थे पूर्वार्द्धं पञ्चमे पूर्वार्द्ध, षष्ठे निर्विकृति
गाथा १६७-१६८ पुरुषभेदेषु प्रायश्चित्तदानविधिः
१०१ (A)
For Private And Personal Use Only

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280