Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् पीठिका १०१ (B)
कम् २३ । चतुर्विंशतितमपङ्क्तौ प्रथमे गृहके एकाशनकं, द्वितीये पूर्वार्द्ध, तृतीये पूर्वार्द्ध, चतुर्थे निर्विकृतिकम्२४। पञ्चविंशतितमकपङ्क्तौ-प्रथमे गृहके पूर्वार्द्ध द्वितीये निर्विकृतिकम् २५ । षड्विंशतितमायां पङ्क्तौ निर्विकृतिकमिति २६। ___ तदेवं 'कयकरणा इयरे वा' [गा.१५९]इत्यादिना ये पुरुषभेदाः प्रागुक्तास्तेषां : प्रायश्चित्तदानविधिरुक्तः, सम्प्रति 'जं सेवेइ अहिगतो' [गा.१६०] इत्यादि यत् गाथोत्तरार्द्धमुक्तं, तद्व्याख्यानार्थमाहअकयकरणा उ गीया, जे य अगीया य अकय अथिरा य ।
गाथा तेसाऽऽवतिं अणंतर, बहुअंतरियं व झोसो वा ॥ १६८ ॥
१६७-१६८
पुरुषभेदेषु ये गीता: गीतार्थाः, अधिगता इत्यर्थः, अकृतकरणाः, ये च अगीता अगीतार्था, ||
प्रायश्चित्तअनधिगता इति भावः, अकयत्ति अकृतकरणाश्च, चशब्दात् कृतकरणाश्च, अस्थिराश्च दानविधिः कृतकरणा अकृतकरणाश्च, तेषां कदाचिद् आपत्तिः प्रायश्चित्तं दीयते', यत् प्रायश्चित्तम्
१०१ (B)
१. य - चूर्णी ॥ २. त्ति भणंतर-भाष्यप्रतिषु ॥ ३. ते यद् यत् प्रा' वा. मो. पु० मु० ॥
For Private And Personal Use Only

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280