Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
नन्वाचार्योपाध्याययोरपि भिक्षुत्वस्याऽवस्थितत्वात् तद्ग्रहणे तयोरपि ग्रहणमिति किं किमर्थं सापेक्षाणां त्रिविधः आचार्यादिकः आचार्योपाध्याय - भिक्षुलक्षणः कृतो भेदः ? व्यवहार- एवमुक्ते सूरिराह - एएसिमित्यादि, एतेषामाचार्यादीनां यद् आभवति प्रायश्चित्तं यच्च तस्य प्रायश्चित्तस्य समर्थाऽसमर्थपुरुषाद्यपेक्ष्य दानं तत् पृथक् पृथग् अन्यत्, अतः सापेक्षाणामाचार्यादिकस्त्रिविधो भेदः कृतः ॥ १६९ ॥ एतदेव सविशेषमाह-
पीठिका
१०२ (3)
कारणमकोरणं वा, जयणाऽजयणा व नत्थऽगीयत्थे । एएण कारणेणं, आयरियाई भवे तिविहा ॥ १७० ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
१६९-१७२
इदं कारणं प्रतिसेवनाया इदमकारणं वा, तथा इयं यतना इयमयतना इत्येतन्नास्ति अगीतार्थे अगीतार्थस्य तु, अर्थाद् गीतार्थस्यास्तीति प्रतीयते, तत्राऽऽचार्योपाध्यायौ गीतार्थौ, भिक्षुः गीतार्थोऽगीतार्थश्च । गीतार्थस्य अगीतार्थस्य च कारणे यतनया, कारणे प्रायश्चित्तअयतनया, अकारणे यतनया, अकारणे अयतनया, पृथक् पृथग् अन्यद् अन्यत् प्रायश्चित्तम्। सहाऽसहपुरुषाद्यपेक्षया तुल्येऽपि प्रायश्चित्ते आपद्यमाने पृथगन्योऽन्यो दानविधिः, १. कारणे वा जेभा० खंभा० ॥ २. °ते । यतश्चाचार्यो० खं० ॥ ३. ०द्यपेक्ष्य तु० वा० मो० पु० ॥ ४. •गन्यान्यदान० वा० पु० ॥
दानभेदे कारणानि
४ १०२ (B)
For Private And Personal Use Only

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280