Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 261
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका १०० (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थे लघुविंशतिकं पञ्चमे लघुत्रिंशतिकं, षष्ठे गुरुपञ्चदशकं, सप्तमे गुरुपञ्चदशकं, अष्टमे लघुपञ्चदशकं, नवमे लघुपञ्चदशकं दशमे गुरुदशकम्, एकादशे गुरुदशकं, द्वादशे दशकं लघु । अत्र लघुपञ्चविंशतिकादारब्धं लघुदशके स्थितम् १० । एकादशपङ्क्तौ प्रथमे गृहके गुरुविंशतिकं, द्वितीये लघुविंशतिकं, तृतीये लघुविंशतिकं, चतुर्थे गुरुपञ्चदशकं पञ्चमे गुरुपञ्चदशकं, षष्ठे लघुपञ्चदशकं, सप्तमे लघुपञ्चदशकम् । अष्टमे गुरुदशकं नवमे गुरुदशकं दशमे लघुदशकं एकादशे लघुदशकं, द्वादशे गुरुपञ्चकम्, अत्र गुरुविंशतिकादारब्धं गुरुपञ्चके पर्याप्तम् ११ । द्वादशपङ्क्तौ प्रथमे गृहके लघुविंशतिकं, द्वितीये गुरुपञ्चदशकं तृतीये गुरुपञ्चदशकं चतुर्थे लघुपञ्चदशकं पञ्चमे लघुपञ्चदशकं, षष्ठे गुरुदशकं, सप्तमे गुरुदशकं, अष्टमे लघुदशकं, नवमे लघुदशकं, दशमे गुरुपञ्चकम्, एकादशे गुरुपञ्चकं, द्वादशे लघुपञ्चकम्, अत्र लघुविंशतिकादारब्धं लघुपञ्चके पर्याप्तम् १२। त्रयोदशपङ्क्तौ प्रथमे गृहके गुरुपञ्चदशकं द्वितीये लघुपञ्चदशकं तृतीये लघुपञ्चदशकं चतुर्थे गुरुदशकं पञ्चमे गुरुदशकं, षष्ठे लघुदशकं सप्तमे लघुदशकं, अष्टमे गुरुपञ्चकं, नवमे गुरुपञ्चकं, दशमे लघुपञ्चकम्, एकादशे लघुपञ्चकं, द्वादशे दशमम् । अत्र गुरुपञ्चदशकादारब्धं दशमे निष्ठितम् १३ । चतुर्दशपंक्तौ प्रथमगृहके लघुपञ्चदशकं द्वितीये For Private And Personal Use Only गाथा १६७-१६८ पुरुषभेदेषु प्रायश्चित्तदानविधिः * १०० (A)

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280