Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
पीठिका
९९ (B) //
निष्ठितम् ६। सप्तमपङ्क्तौ-प्रथमगृहे मासगुरु, द्वितीये मासलघु, तृतीयेपि मासलघु, चतुर्थे गुरुपञ्चविंशतिकं पञ्चमेऽपि गुरुपञ्चविंशतिकं, षष्ठे लघुपञ्चविंशतिकं, सप्तमेऽपि लघुपञ्चविंशतिकं, अष्टमे गुरुविंशतिकं, नवमेऽपि गुरुविंशतिकं, दशमे लघुविंशतिकम्, एकादशेपि लघुविंशतिकं, द्वादशे गुरुपञ्चदशकं, अत्र मासगुरुकादारब्धं गुरुपञ्चदशके पर्याप्तम् ७। अष्टमपङ्क्तौ प्रथमे गृहके मासलघु, द्वितीये गुरुपञ्चविंशतिकं, तृतीयेऽपि गुरुपञ्चविंशतिकं, चतुर्थे पञ्चविंशतिकं लघु, पञ्चमे पञ्चविंशतिकं लघु, षष्ठे गुरुविंशतिकं, सप्तमे गुरुविंशतिकं, अष्टमे लघुविंशतिकं, नवमे लघुविंशतिकं, दशमे गुरुपञ्चदशकं, एकादशे गुरुपञ्चदशकं, द्वादशे लघुपञ्चदशकम्, अत्र मासलघुकादारब्धं लघुपञ्चदशके पर्याप्तम् ८।
| गाथा १६७ नवमपङ्क्तौप्रथमगृहे गुरुपञ्चविंशतिकं द्वितीये लघुपञ्चविंशतिकं, तृतीये लघुपञ्चविंश
पुरुषमेदेषु तिकं, चतुर्थे गुरुविंशतिकं, पञ्चमे गुरुविंशतिकं, षष्ठे लघुविंशतिकं, सप्तमे लघुविंशतिकम्, प्रायश्चित्तअष्टमे गुरुपञ्चदशकं, नवमे गुरुपञ्चदशकं, दशमे लघुपञ्चदशकम्, एकादशके लघुपञ्चदशकं, *
दानविधिः द्वादशे गुरुदशकम्, अत्र गुरुपञ्चविंशतिकादारब्धं गुरुदशके निष्ठितम् ९।।
| ९९ (B) दशमपङ्क्तौ -प्रथमगृहे लघुपञ्चविंशतिकं, द्वितीये गुरुविंशतिकं, तृतीये गुरुविंशतिकं,
For Private And Personal Use Only

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280