SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका ९९ (B) // निष्ठितम् ६। सप्तमपङ्क्तौ-प्रथमगृहे मासगुरु, द्वितीये मासलघु, तृतीयेपि मासलघु, चतुर्थे गुरुपञ्चविंशतिकं पञ्चमेऽपि गुरुपञ्चविंशतिकं, षष्ठे लघुपञ्चविंशतिकं, सप्तमेऽपि लघुपञ्चविंशतिकं, अष्टमे गुरुविंशतिकं, नवमेऽपि गुरुविंशतिकं, दशमे लघुविंशतिकम्, एकादशेपि लघुविंशतिकं, द्वादशे गुरुपञ्चदशकं, अत्र मासगुरुकादारब्धं गुरुपञ्चदशके पर्याप्तम् ७। अष्टमपङ्क्तौ प्रथमे गृहके मासलघु, द्वितीये गुरुपञ्चविंशतिकं, तृतीयेऽपि गुरुपञ्चविंशतिकं, चतुर्थे पञ्चविंशतिकं लघु, पञ्चमे पञ्चविंशतिकं लघु, षष्ठे गुरुविंशतिकं, सप्तमे गुरुविंशतिकं, अष्टमे लघुविंशतिकं, नवमे लघुविंशतिकं, दशमे गुरुपञ्चदशकं, एकादशे गुरुपञ्चदशकं, द्वादशे लघुपञ्चदशकम्, अत्र मासलघुकादारब्धं लघुपञ्चदशके पर्याप्तम् ८। | गाथा १६७ नवमपङ्क्तौप्रथमगृहे गुरुपञ्चविंशतिकं द्वितीये लघुपञ्चविंशतिकं, तृतीये लघुपञ्चविंश पुरुषमेदेषु तिकं, चतुर्थे गुरुविंशतिकं, पञ्चमे गुरुविंशतिकं, षष्ठे लघुविंशतिकं, सप्तमे लघुविंशतिकम्, प्रायश्चित्तअष्टमे गुरुपञ्चदशकं, नवमे गुरुपञ्चदशकं, दशमे लघुपञ्चदशकम्, एकादशके लघुपञ्चदशकं, * दानविधिः द्वादशे गुरुदशकम्, अत्र गुरुपञ्चविंशतिकादारब्धं गुरुदशके निष्ठितम् ९।। | ९९ (B) दशमपङ्क्तौ -प्रथमगृहे लघुपञ्चविंशतिकं, द्वितीये गुरुविंशतिकं, तृतीये गुरुविंशतिकं, For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy