Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 246
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका ९२ (B) सम्भावने, स चैतत्सम्भावयति- ये भिक्षवोऽनधिगतास्ते द्विविधाः, तद्यथा- स्थिरा अस्थिराश्च । स्थिरा नाम धृतिसंहननसंपन्नाः, तद्विपरीता अस्थिराः । अधिगता अपि द्विविधाःस्थिरा अस्थिराश्च। कृतकरणा अपि भिक्षवो द्विविधा अनधिगताः अधिगताश्च। अनधिगता द्विधा स्थिरा अस्थिराश्च। अधिगता अपि द्विविधाः- स्थिरा अस्थिराश्च। अत्रैव संक्षेपतः प्रायश्चित्तदानविधिमाह-जं सेवेइ इत्यादि, यत् प्रायश्चित्तस्थानं सेवते प्रतिसेवते अधिगतः गीतार्थः, उपलक्षणमेतत्, कृतकरणः स्थिरश्च तस्मै तदेव परिपूर्णं दीयते। तदेव प्रायश्चित्तस्थान प्राप्ते अनधिगते अस्थिरे चशब्दाद् अकृतकरणे च गुरोः प्रायश्चित्तदानविधौ | इच्छा सूत्रोपदेशानुसारेण स्वेच्छा। तथाहि- यदि श्रुतोपदेशानुसारतः कृतकरणः | स्थिरोऽधिगत इति वा कृतकरर्णादिभिरपि समर्थ इति विज्ञातो भवति तदा यदेव | प्रायश्चित्तमापन्नस्तदेव तस्मै दीयते। अथाऽसमर्थ इति परीक्षितस्ततो यत्प्रायश्चित्तं | प्राप्तस्तस्याक्तिनमनन्तरं दीयते, तत्राप्यसमर्थतायां ततोऽप्यनन्तरं, तत्राप्यसामर्थ्य ततोऽप्यनन्तरम्, एवं यथापूर्वं क्रमेण तावन्नेयं यावन्निर्विकृतिकं, तत्राप्यसमर्थतायां पौरुषी१. ०णादिरपि - खं. मो. मु० ॥ गाथा १६०-१६२ प्रायश्चित्तप्रकारादि ९२ (B) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280