Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 244
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ९१ (B) www.kobatirth.org वट्टंतस्स अकप्पे, पच्छित्तं तस्स वण्णिया भेदा । जे पुण पुरीसज्जाया, तस्सरिहा ते इमे होंति ॥ १५८ ॥ इह 'कल्पे वर्त्तमानस्य सूत्रोक्तविधिना यतनया प्रवृत्तेः प्रायः प्रायश्चित्तविषयतैव नोपजायते' इत्यकल्पग्रहणम् । अकल्पे दर्पादौ वर्त्तमानस्य यत् प्रायश्चित्तं तस्य ये भेदाः प्रतिसेवना-संयोजनादयस्ते वर्णिताः । ये पुनस्तस्य प्रायश्चित्तस्याऽर्हा योग्याः पुरुषजाताः पुरुषप्रकाराः, पुरुषभेदा इत्यर्थः, इमे वक्ष्यमाणस्वरूपा भवन्ति ॥ १५८ ॥ तानेव दर्शयति कयकरणा इयरे वा, सावेक्खा खलु तहेव निरवेक्खा । निरवेक्खा जिणमादी, सावेक्खा आयरियमादी ॥ १५९ ॥ Acharya Shri Kailassagarsuri Gyanmandir कृतकरणा नाम षष्ठाऽष्टमादिभिर्विविधतपोविधानैः परिकर्म्मितशरीराः । इतरे अकृतकरणाः षष्ठाऽष्टमादिभिस्तपोविशेषैरपरिकर्म्मितशरीराः । तत्र ये कृतकरणास्ते द्विविधाः, For Private And Personal Use Only गाथा १५५-१५९ व्यवहारस्य नामादिभेदाः ९१ (B)

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280