Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
९५ (A)
www.kobatirth.org
तिलतुसतिभागमित्तो वि, जस्स असुभो न विज्जए भावो । निज्जूहणारिहो सो, सेसे निज्जूहणा नत्थि ॥ २ ॥
एयग्गुणसंपन्नो, पावइ अणवट्ठामुत्तमगुणोहो,
एयगुणविप्पहीणेऽतारिसगम्भीरे भवे मूलं ॥ ३ ॥ ॥ १६३-१६४॥
[ बृहत्कल्पभाष्य गा. ५०२९ - ३१] इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
एतौ चैकान्ततो निरपेक्षौ, सापेक्षाणां त्वयं प्रायश्चित्तदानविधिः कथयितुमुपक्रान्तः, ततो मूलादारभ्य प्रायश्चित्तदानविधिरुच्यते । तथा चाह
पढमस्स होइ मूलं बिइए मूलं च 'छेद छग्गुरुगा ।
जंइणाए होइ सुद्धो, अजयण गुरुगा तिविह भेदो ॥ १६५ ॥
For Private And Personal Use Only
गाथा १६३-१६७ व्यवहारस्य
नामादिभेदाः
प्रथमस्य आचार्यस्य कृतकरणस्य सापेक्षस्य महत्यपि अपराधे सापेक्षत्वात् प्रायश्चित्तं मूलम्, उपलक्षणमेतत्, तेन तस्यैवाकृतकरणस्यासमर्थत्वात् छेद इत्यपि द्रष्टव्यम् । द्वितीये ९५ (A)
१. छेदो मो० मु० भाष्यप्रतिषु च ॥

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280