Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ९४ (A) www.kobatirth.org योगा उद्व्यूढास्तत आयतकयोगार्हा अभवन्निति नियमतो अधिगताः कृतकरणा इति ॥१६२॥ तदेवं कृता पुरुषभेदमार्गणा, साम्प्रतममीषां प्रायश्चित्तदान-विधिर्वक्तव्यः । तत्र ये निरपेक्षा जिनकल्पिकादयस्ते यत् प्रायश्चित्तमापन्नास्तदेव तेभ्यो दीयते, न तद्विषया गुरुलाघवचिन्ता निरपेक्षत्वात् । सापेक्षाणां तु सापेक्षतयैव प्रायश्चित्तदानविधौ तद्विषया गुरुलाघवचिन्ता कर्त्तव्या । तत्र यानि प्रायश्चित्तानि दातव्यानि तानि संक्षेपतो गाथाद्वयेनाह निव्विइए पुरिमड्ढे, एक्कासण अंबिले चउत्थे य । पणगं दस पण्णरसा, वीसा तह पण्णवीसा य ॥ १६३ ॥ मासो लहुओ गुरुगो, चउरो मासा हवंति लहु-गुरुगा । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ १६४ ॥ Acharya Shri Kailassagarsuri Gyanmandir निर्विकृतिकं विकृतिप्रत्याख्यानं, पुरिमड्डत्ति दिवसपूर्वार्द्धप्रत्याख्यानम्, एकासनाऽऽचाम्ल - चतुर्थानि प्रतीतानि । पणगंति रात्रिन्दिवानां पञ्चकं, 'लहुगुरुयं 'ति वक्ष्यमाणं For Private And Personal Use Only गाथा १६३-१६७ व्यवहारस्य नामादिभेदाः ९४ (A)

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280