________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
९५ (A)
www.kobatirth.org
तिलतुसतिभागमित्तो वि, जस्स असुभो न विज्जए भावो । निज्जूहणारिहो सो, सेसे निज्जूहणा नत्थि ॥ २ ॥
एयग्गुणसंपन्नो, पावइ अणवट्ठामुत्तमगुणोहो,
एयगुणविप्पहीणेऽतारिसगम्भीरे भवे मूलं ॥ ३ ॥ ॥ १६३-१६४॥
[ बृहत्कल्पभाष्य गा. ५०२९ - ३१] इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
एतौ चैकान्ततो निरपेक्षौ, सापेक्षाणां त्वयं प्रायश्चित्तदानविधिः कथयितुमुपक्रान्तः, ततो मूलादारभ्य प्रायश्चित्तदानविधिरुच्यते । तथा चाह
पढमस्स होइ मूलं बिइए मूलं च 'छेद छग्गुरुगा ।
जंइणाए होइ सुद्धो, अजयण गुरुगा तिविह भेदो ॥ १६५ ॥
For Private And Personal Use Only
गाथा १६३-१६७ व्यवहारस्य
नामादिभेदाः
प्रथमस्य आचार्यस्य कृतकरणस्य सापेक्षस्य महत्यपि अपराधे सापेक्षत्वात् प्रायश्चित्तं मूलम्, उपलक्षणमेतत्, तेन तस्यैवाकृतकरणस्यासमर्थत्वात् छेद इत्यपि द्रष्टव्यम् । द्वितीये ९५ (A)
१. छेदो मो० मु० भाष्यप्रतिषु च ॥