SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका ९५ (B) उपाध्याये कृतकरणे तथारूपायां धृति-बलसमर्थतायां मूलम्, इतरथा छेदः । अकृतकरणे गुरुषण्मासिकम् । इहाऽऽचार्य उपाध्यायो वा यदि यतनया कारणे देशकालानुरूपप्रायश्चित्तस्थाने अवर्त्तिष्ट तदा शुद्धः, न प्रायश्चित्तविषयः, यतनया कारणे प्रवृत्तेः । अयतनया तु प्रायश्चित्तस्थाने प्रवृत्तौ मूलं छेदो वाऽऽचार्यस्य, उपाध्यायस्य तु गुरुकाद् (षण्मासगुरुकाद्) आरभ्योक्तप्रकारेण त्रिविधः प्रायश्चित्तस्य भेदः षड्गुरु छेदो मूलं च एवमुक्तानुसारतो भिक्षुष्वपि प्रायश्चित्तदानविधिरनुसरणीयः॥ १६५ ॥ एतदेव व्याचक्षाण आह सव्वेसिं अविसिट्ठा, आवत्ती तेण पढमया मूलं । सावेक्खे गुरु मूलं, कयाऽकए होइ छेओ उं ॥ १६६ ॥ सावेक्खोत्ति व काउं, गुरुस्स कयजोगिणो भवे छेदो । अकयकरणंमि छग्गुरु, इइ अड्डोक्कंतीए नेयं ॥ १६७ ॥ गाथा १६३-१६७ व्यवहारस्य नामादिभेदाः ९५ (B) १. जयणाए - मो. मु भाष्यप्रतिषु च ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy