SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ९६ (A) इति प्रायश्चित्तदानविधिरुक्तप्रकारेण कथयितुमभीष्टः । यदा सर्वेषामाचार्यादीनामापत्तिः प्रायश्चित्तस्यापादनम् अविशिष्टा, सापेक्षाणां च महत्यपराधे मूलं नाऽनवस्थाप्यं पाराञ्चितं वा, ततः प्रथमतया सर्वेषां मूलमापन्नमविशिष्टमधिकृत्य गुरु-लाघवचिन्तया प्रायश्चित्तदानविधिरुच्यते- तत्र सापेक्षे गुरौ आचार्ये, गाथायां विभक्तिलोपः प्राकृतत्वात्, कृते कृतकरणे प्रायश्चित्तं मूलं, सापेक्षे इति वचनात्, महत्यप्यपराधे गुरौ सापेक्षत्वाद् मूलमेव प्रायश्चित्तं, न तु अनवस्थाप्यं पाराञ्चितं वेति ज्ञापितम्। एतदेव चोपजीव्य प्रागप्येवमस्माभिर्व्याख्यातम्। अकृते अकृतकरणे गुराविति संबन्धादाचार्ये भवति प्रायश्चित्तं छेदः ॥ १६६ ॥ सावेक्खोत्ति व काउं इत्यादि, अत्र गुरुशब्देनोपाध्यायः प्रोच्यते, आचार्यस्योक्तत्वात्, गुरोः, उपाध्यायस्य कृतयोगिनः कृतकरणस्य मूलं प्रायश्चित्तमापन्नस्यापि सापेक्ष इति | कृत्वा प्रायश्चित्तं छेदो भवति । तस्यापि कृतकरणस्य मनाग् निरपेक्षतायां मूलमपि गाथा १६३-१६७ व्यवहारस्य नामादिभेदाः ९६ (A) १. य. मो. ॥ २. वदता मह वा. मो० पु० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy