Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 239
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८९ (A) यो नाम साधुः अवितथव्यवहारी अवितथव्यवहारकारी स नियमाद् अवश्यंभावेन वर्त्तते एव, तुरेवकारार्थः, कल्पे आचारे, आचारवर्त्तिन एव यथोक्तावितथव्यवहारकारित्वात् । यश्च वर्त्तते कल्पे आचारे स नियमादवितथव्यवहारकारी, अवितथव्यवहारकारिण एवाचारे वृत्तिसम्भवात् इत्थं च परस्परमविनाभावित्वं कल्प-व्यवहारशब्दयोरेकार्थिकत्वात्, तथाहि- 'कल्पो व्यवहार आचार इत्यनर्थान्तरमिति' इय विहु इति इत्यपि एवमपि अर्थगत्याभिधानाऽभेदतोऽपि, आस्तां प्रागुक्तप्रकारेणाभिधेया-भेर्द इत्यपि शब्दार्थः। हुः निश्चितं द्वयोरपि कल्प-व्यवहारयोरध्ययनयोर्नास्ति विशेषः ॥ १५२॥ एवं परेणाऽभिधेयाऽभेदतोऽभिधानाऽभेदतश्चैक्ये प्रतिपादिते सूरिरभिधेयभेदं दर्शयन् 'कप्पारोवण'[गा. १४९] इति अवयवं व्याख्यानयति कप्पंमि कप्पिया खलु, मूलगुणे चेव उत्तरगुणे य । ववहारे ववहरिया पायच्छित्ताऽऽभवंते य ॥ १५३ ॥ कल्पे कल्पाध्ययने कल्पितान्येव प्ररूपितान्येव, खलु शब्दस्यैवकारार्थत्वात्, न तु १. दतो (?त) इत्य खं० ॥ २. • हारयोरध्य० मो. प्रतौ संशोधितपाठः ॥ ३. गुणा चेव उत्तरगुणा य - जेभा० वाभा० ॥ गाथा १५०-१५४ कल्पव्यवहारयोर्विशेषः ८९ (A) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280