Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 237
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८८ (A) सूरिवचनं- कप्पारोवणेत्यादि, कल्पे-कल्पाध्ययने कल्पितानां मूलोत्तरगुणापराधप्रायश्चित्तानामारोपणं, दानम् इह व्यवहाराध्ययने भणितम्। इं इति पादपूरणे, 'इ-जे-राः पादपूरणे' [सिद्धहेम० ८-२-२१७] इति वचनात्, सानुस्वारता प्राकृतत्वात्, 'प्राकृते हि पदान्ते सानुस्वारता भवतीति'। किमुक्तं भवति? - कल्पाध्ययने आभवत्प्रायश्चित्तमुक्तं न तु दानं, इह तु दानं भणितमिति विशेषः, तथा कल्पाध्ययने प्रायश्चित्तार्हाः पुरुषजाता न भणिताः, इह तु भणिता इति महान् विशेषः । एष गाथासंक्षेपार्थः ॥ १४९ ॥ साम्प्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतो द्रव्यादिभेदभिन्नां प्रतिकुञ्चनां व्याख्यानयति सचित्ते अचित्तं, जणवयपडिसेवियं तु अद्धाणे। सुभिक्खम्मि दुभिक्खे, हटेण तहा गिलाणेणं ॥ १५० ॥ १५०-१५४ द्रव्यविषया प्रतिकुञ्चना नाम सचित्ते, उपलक्षणमेतत्, मिश्रे वा प्रतिसेविते अचित्तं योर्विशेषः मया प्रतिसेवितम्, इत्यालोचयति, क्षेत्रप्रतिकुञ्चना जनपदे प्रतिसेव्य यद् अध्वनि प्रतिसेवितमित्यालोचयति, कालप्रतिकुञ्चना यत्सुभिक्षे काले सेवित्वा "दुर्भिक्षे मया ||८८ (A) १. च - तिसृष्वपि भाष्यप्रतिषु ॥ गाथा कल्पव्यवहार For Private And Personal Use Only

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280