Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ८७ (B)
अत्यन्तहीनमाना जातास्तथाऽपि धान्यानि मानभाण्डानि प्रस्थकादिपरिमाणपरिछेद्यानि, । तथैव संख्याव्यवहारस्य सर्वदाप्यवशिष्टत्वात्, एवमिहापि प्रायश्चित्तानां वैषम्येऽपि । अशठभावेन तपःकर्मणि प्रवृत्तिरान्तरं कारणं सर्वेषामप्यविशिष्टमति, शोधिमपि तुशब्दस्यापिशब्दार्थस्य भिन्नक्रमत्वात् तथैव धान्यानां प्रस्थकपरिच्छेद्यतामिव तुल्यां जानीहि, प्रस्थकदृष्टान्तेन सर्वत्र तुल्यां विशोधिमवबुध्यस्वेति भावः ॥ १४८ ॥ उक्तमारोपणाप्रायश्चित्तम्। इदानीं प्रतिकुञ्चनाप्रायश्चित्तमाह
दव्वे खेत्ते काले, भावे पंलिउंचणा चउविगप्पा । चोयग! कप्पारोवण, इह इं भणिया पुरिसजाया ॥ १४९ ॥ प्रतिकुञ्च्यते अन्यथा प्रतिसेवितमन्यथा कथ्यते, यया सा प्रतिकुञ्चना। सा | चतुर्विधा, तद्यथा- द्रव्ये द्रव्यविषया, एवं क्षेत्रे काले भावे च । अत्र परस्य प्रश्नमभिधित्सुराह- चोयगत्ति, अत्र चोदको ब्रूते- ननु कल्पेऽपि प्रायश्चित्तमभिहितं, व्यवहारेऽपि तदेव प्रायश्चित्तमभिधीयते इति द्वयोरप्यध्ययनयोर्विशेषाभावः। अत्रार्थे १. पलियंचणा - मो० । २. ०प्या । दव्वम्मि सचित्तं पडिसेवंते बेति अच्चित्तं ॥१४९॥ खेत्ते जणवयपडिसेवियं तु अद्धाणसेवियं बेति सुब्भिक्खे [गा.१५० ] जेभा० खंभा० ॥
गाथा १४६-१४९ | प्रतिकुञ्चनाप्रायश्चित्तादि
८७ (B)
For Private And Personal Use Only

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280