Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 234
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ८६ (B) क्रमेण प्रतिक्षणमनन्तभागहीनमनन्तभागहीनं पतत् तावदायातं यावत् पश्चिमो भगवानर्हन् | वर्द्धमानस्वामी, ततः शारीरबलस्य धृतिबलस्य च विषमत्वाद् विषमं प्रायश्चित्तम् ॥ १४६ ॥ तथा चाह संवच्छरेणावि न तेसि आसी, जोगाण हाणी दुविहे बलम्मि । जे यावि धिजाइअणोववेया, तद्धम्मया सोहयए तए वि ॥ १४७ ॥ तेषाम् आदितीर्थकरतीर्थवर्तिनां साधूनां द्विविधे बले शारीरे बले धृतिबले च अत्यन्तमुपचयप्राप्ते सति संवत्सरेणापि संवत्सरप्रमाणमपि तपः कुर्वतां न योगानां संयमव्यापाररूपाणां हानिरासीत्। मध्यमतीर्थकरतीर्थवर्त्तिनां द्विविधमपि बलं क्रमेणानन्तभागहीनमनंतभागहीनम्, अपश्चिमतीर्थकरतीर्थवर्त्तिनामत्यन्तहीनम्, अतो मध्यमकानां संवत्सरप्रमाणं तपः कुर्वतां महती योगहानिरिति तेषामष्टमासिकमुत्कृष्टं तपःकर्म व्यवस्थापितम्, अपश्चिमतीर्थकरतीर्थवर्तिनां तदपि कुर्वतां योगहानिरिति पाण्मासिकमुत्कृष्टं तप:कर्म तेषां प्रवर्त्तितम्। तदेवमुक्तं प्रायश्चित्तवैषम्ये कारणं, सम्प्रति तुल्यां विशोधिं प्रतिपादयति- जे यावीत्यादि, ये चापि मध्यमतीर्थकरतीर्थवर्त्तिनोऽपश्चिम गाथा १४६-१४९ प्रतिकुञ्चनाप्रायश्चित्तादि ८६ (B) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280