SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ८६ (B) क्रमेण प्रतिक्षणमनन्तभागहीनमनन्तभागहीनं पतत् तावदायातं यावत् पश्चिमो भगवानर्हन् | वर्द्धमानस्वामी, ततः शारीरबलस्य धृतिबलस्य च विषमत्वाद् विषमं प्रायश्चित्तम् ॥ १४६ ॥ तथा चाह संवच्छरेणावि न तेसि आसी, जोगाण हाणी दुविहे बलम्मि । जे यावि धिजाइअणोववेया, तद्धम्मया सोहयए तए वि ॥ १४७ ॥ तेषाम् आदितीर्थकरतीर्थवर्तिनां साधूनां द्विविधे बले शारीरे बले धृतिबले च अत्यन्तमुपचयप्राप्ते सति संवत्सरेणापि संवत्सरप्रमाणमपि तपः कुर्वतां न योगानां संयमव्यापाररूपाणां हानिरासीत्। मध्यमतीर्थकरतीर्थवर्त्तिनां द्विविधमपि बलं क्रमेणानन्तभागहीनमनंतभागहीनम्, अपश्चिमतीर्थकरतीर्थवर्त्तिनामत्यन्तहीनम्, अतो मध्यमकानां संवत्सरप्रमाणं तपः कुर्वतां महती योगहानिरिति तेषामष्टमासिकमुत्कृष्टं तपःकर्म व्यवस्थापितम्, अपश्चिमतीर्थकरतीर्थवर्तिनां तदपि कुर्वतां योगहानिरिति पाण्मासिकमुत्कृष्टं तप:कर्म तेषां प्रवर्त्तितम्। तदेवमुक्तं प्रायश्चित्तवैषम्ये कारणं, सम्प्रति तुल्यां विशोधिं प्रतिपादयति- जे यावीत्यादि, ये चापि मध्यमतीर्थकरतीर्थवर्त्तिनोऽपश्चिम गाथा १४६-१४९ प्रतिकुञ्चनाप्रायश्चित्तादि ८६ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy