SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८८ (A) सूरिवचनं- कप्पारोवणेत्यादि, कल्पे-कल्पाध्ययने कल्पितानां मूलोत्तरगुणापराधप्रायश्चित्तानामारोपणं, दानम् इह व्यवहाराध्ययने भणितम्। इं इति पादपूरणे, 'इ-जे-राः पादपूरणे' [सिद्धहेम० ८-२-२१७] इति वचनात्, सानुस्वारता प्राकृतत्वात्, 'प्राकृते हि पदान्ते सानुस्वारता भवतीति'। किमुक्तं भवति? - कल्पाध्ययने आभवत्प्रायश्चित्तमुक्तं न तु दानं, इह तु दानं भणितमिति विशेषः, तथा कल्पाध्ययने प्रायश्चित्तार्हाः पुरुषजाता न भणिताः, इह तु भणिता इति महान् विशेषः । एष गाथासंक्षेपार्थः ॥ १४९ ॥ साम्प्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतो द्रव्यादिभेदभिन्नां प्रतिकुञ्चनां व्याख्यानयति सचित्ते अचित्तं, जणवयपडिसेवियं तु अद्धाणे। सुभिक्खम्मि दुभिक्खे, हटेण तहा गिलाणेणं ॥ १५० ॥ १५०-१५४ द्रव्यविषया प्रतिकुञ्चना नाम सचित्ते, उपलक्षणमेतत्, मिश्रे वा प्रतिसेविते अचित्तं योर्विशेषः मया प्रतिसेवितम्, इत्यालोचयति, क्षेत्रप्रतिकुञ्चना जनपदे प्रतिसेव्य यद् अध्वनि प्रतिसेवितमित्यालोचयति, कालप्रतिकुञ्चना यत्सुभिक्षे काले सेवित्वा "दुर्भिक्षे मया ||८८ (A) १. च - तिसृष्वपि भाष्यप्रतिषु ॥ गाथा कल्पव्यवहार For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy