SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८८ (B) प्रतिसेवितम्' इत्यावेदयति। भावप्रतिकुञ्चना यत् हृष्टेन सता प्रतिसेव्य 'ग्लानेन सता मया प्रतिसेवितम्' इत्यालोचयति ॥ १५०॥ उक्ता प्रतिकुञ्चना अधुना अनन्तरगाथोत्तरार्धं व्याख्यानयन् 'अज्झयणाण विसेसो' [गा. ३४] इति द्वारं व्याख्यानयति । तत्र 'चोयग' [गा. १४९] इत्यवयवं व्याचिख्यासुराह कप्पंमि वि पच्छित्तं, ववहारंमि वि तमेव पच्छित्तं । कप्प-ववहाराणं को णु विसेसो ? त्ति चोएइ ॥ १५१ ॥ ननु कल्पेऽपि प्रायश्चित्तमुक्तं, व्यवहारेपि च तदेव प्रायश्चित्तमभिधीयते ततः | कल्प-व्यवहारयोः को नु विशेषः? नैव कश्चनापीतिभावः; नशब्दस्याऽऽक्षेपद्योतकत्वादिति चोदयति प्रश्नयति शिष्यः। अपि चाभिधानतोऽपि कल्प-व्यवहारयोविशेषानुपपत्तिः ॥ १५१॥ तथा चाह जो अवितहववहारी, सो नियमा वट्टए उ कप्पंमि । इंय वि हु नत्थि विसेसो, अझयणाणं दुवेण्हं पि ॥ १५२ ॥ गाथा १५०-१५४ कल्पव्यवहारयोर्विशेषः ८८ (B) १. तहेव - वा. भो• पु० मु० ॥ २. इति वि - तिसृष्वपि भाष्यप्रतिषु ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy