Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ८१ (A)
षटकायाः पृथिव्यप्-तेजोवायु-वनस्पति-त्रसकायरूपाः। तेषां मध्ये चतुषु पृथिव्यप्तेजो-वायुरूपेषु सचट्टनादिभिर्लघुकाः प्रायश्चित्तम्। परीत्ते प्रत्येकवनस्पतिकायेऽपि च लघुकाः। साधारे अनन्तवनस्पतिकाथिके सङ्घट्टनादिषु गुरुकाः। तथा द्वीन्द्रियादीनां सड्यट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तम्। अतिपातने विनाशे मूलम् । इयमत्र भावना - पृथिवीकायं सयट्टयति मासलघु, परितापयति मासगुरु, अपद्रावयति-जीविताद् व्यपरोपयति इत्यर्थः, चतुर्लघु। एवमप्काये तेजस्काये वायुकाये प्रत्येकवनस्पतिकाये च द्रष्टव्यम् । उक्तं च'छक्कायाऽऽदिम चउसू तह य परित्तम्मि होति वणकाए। लहु-गुरुमासो चउलहु, घट्टण-परितावउद्दवणे ॥ १ ॥'
एतत् प्रायश्चित्तमेकैकस्मिन् दिवसे सङ्घट्टनादिकरणे। यदि पुनद्वौ द्वौ दिवसौ पृथिव्यादीन् सङ्घट्टयति तदा मासगुरु, परितापयति चतुर्लघु, जीविताद् व्यपरोपयति चतुर्गुरुकम्। त्रीन्दिवसान्निरन्तरं पृथिव्यादीन्सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, अपद्रावयति षड्लघु। निरन्तरं चतुरो दिवसान् सङ्घट्टने चतुर्गुरु, परितापने षड्लघु, अपद्रावणे
गाथा १३२-१३५ स्वाध्यायकायोत्सर्गतपांसि अकरणे प्राश्चित्तम्
| ८१ (A)
For Private And Personal Use Only

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280