Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ८३ (B)
सागारिए मासा सागारिको नाम शय्यातरः, तस्मिन्सागारिके सागारिकपिण्डे अधिकृते ऐकाधिकारिकाणामपि नानात्वात् संयोजनाप्रायश्चित्तं सप्तमासाः ॥ १३८॥
केनापि प्रथमतो राजपिण्ड उपभुक्तः, ततस्तेनैव राजपिण्डे उपभुक्ते अनालोचिते एवाधाकर्मिकमुपभुक्तं, तदनन्तरमुदका ततोऽभ्याहृतमेवम्, एतान्यपि चत्वार्यैकाधिकारिकाणि, अधिकृत एव राजपिण्डदोषे शेषदोषाणां सम्भवात्। एतेषां च नानात्वमिति पृथगालोचनायां संयोजना दर्शाते-राजपिण्डे चत्वारो गुरुमासाः, आधाकर्मिकेऽपि चत्वारो गुरुमासाः, उदकार्टे लघुमासः, अभ्याहृतेऽपि लघुमास इत्यधिकृते राजपिण्डे उद्गमदोषादिना उद्गमदोषेण, आदिशब्दादुत्पादनादोषेणैषणादोषेण च; चशब्दादन्येन च यथासम्भवं संयोजनायां दसमासाः प्रायश्चित्तम्, एवमनया दिशा तत्तद्दोषसंयोजनातः संयोजनाप्रायश्चित्तमवसातव्यम्, एवं संयोजनायामनुमतायां मा भूदपरिमाणाशङ्का इति कस्मिन् तीर्थे कति मासा दीयन्ते प्रायश्चित्तम् ? इति परिज्ञानाय संयोजनात आरोपणा प्रायश्चित्तं पृथक्कृतम्, 'आलोयणाविही वि य' [गा.१३७] यद् यथा प्रतिसेवितं तत्तथैवाऽऽलोचयितव्यं, न तु मायया प्रतिकुञ्चनीयम्, अन्यथा मायया प्रतिकुञ्चने मायाप्रत्ययमधिकं मासगुरुं प्राप्नोतीत्येवं ज्ञापितः सन् यथाप्रतिसेवितमालोचयते, तत आलोचनाविधिरपि सम्यग् ज्ञापितः स्यात्,
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
गाथा १३६-१३९
संयोजनाऽऽरोपणाप्रायश्चित्ते
८३ (B)
For Private And Personal Use Only

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280