Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ८५ (A)
'तस्य' तीर्थकरस्य तीर्थे 'तुरेवकारार्थो भिन्नक्रमश्च, स चैवं योजनीयः,तदेव तावत्प्रमाणमेवारोपणानिष्पन्नं तपःकर्म व्यवह्रियते इति व्यवहरणं, बहुलवचनात्कर्मण्यनट्, व्यवहरणीयमिति भावः। किमिव? इत्यत आह- 'घान्यपिटकमिव' धान्यप्रस्थक इव, किमुक्तं भवति? येन राज्ञा यो धान्यप्रस्थकः स्थापितस्तत्काले स एव व्यवहर्त्तव्यः, न पुरातनः, नाप्यन्यः स्वमतिपरिकल्पितः, तथा भगवतापि तीर्थकरेण येन छद्मस्थकाले यावत् प्रमाणमुत्कृष्टं तपःकर्म कृतं तस्य तीर्थे आरोपणानिष्पन्नप्रायश्चित्तमपि तावत्प्रमाणमेव व्यवहरणीयं, नाधिकम्, अन्यथा राजाऽऽज्ञाखण्डनतो राजप्रयुक्तदण्डस्य इव भगवदाज्ञाखण्डनतः संसारदण्डस्य प्रवृत्तेः ॥ १४२ ॥ एवमेव धान्यपिटकदृष्टान्तं भावयति
जो जया पत्थिवो होइ, सो तया धनपत्थगं । ठावे अन्नं पुरिल्लेणं, ववहरंते य दंडए ॥ १४३ ॥
यो यदा पार्थिवः पृथिवीपतिर्भवति स तदा स्वकाले धान्यप्रस्थकमन्यं स्थापयति, तस्मिंश्च स्थापिते ये पुरिल्लेणंति, पुरातनेन, उपलक्षणमेतत्, स्वमतिपरिकल्पितेन वा व्यवहरन्ति, तान् तथा व्यवहरतो दण्डयति। एवं तीर्थकृदपि भगवान् यो यावत्प्रमाणमुत्कृष्टं
गाथा १४०-१४५ उत्कृष्टतपः परिमाणादि
८५ (A)
For Private And Personal Use Only

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280