SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1 श्री व्यवहार सूत्रम् पीठिका ७८ (A) www.kobatirth.org चतुर्विधो मुखपोतिकादिरूपः प्रागुक्तः । मध्यमस्त्रयोदशविधः, तद्यथा - पात्रबन्धो १, रजोहरणं २, पटलानि ३, रजस्त्राणं ४, मात्रकं ५, कमढकः ६, अवग्रहानन्तकं ७, पट्टः ८, अर्द्धारुकः ९, चलनिका १९, कञ्चुकः ११, अवकक्षी १२, वैकक्षी १३ । उक्तं च 'पत्ताबंधाइया४ चउरो, ते चेव पुव्वनिद्दिट्ठा । मत्तो५ य कमढकं६ वा, तह ओग्गहणंतगं७ चेव ॥ १ ॥ पट्टो८ अद्धोरू९ चिय चलणिय१० तह कंचुगे११ य उगच्छी१२ । वेगच्छी१३ तेरसमा अज्जाणं होइ नायव्वा ॥ २ ॥ ( ) Acharya Shri Kailassagarsuri Gyanmandir उत्कृष्टोऽष्टविधस्तद्यथा- पतद्ग्रहः १, त्रयः कल्पाः ४, अभ्यन्तरनिवसनी५, बहिर्निवसनी६, सङ्घाटी७, स्कन्धकरणी८ च उक्तं च- 'उक्कोसो अट्ठविहो- चउरो ते चेव पुव्वनिदिट्ठा । जे साहूणं अण्णे य इमे चउरो - अब्धिंतरबाहिनियंसणी५-६ संघाडी७ खंधकरणी८ य' () इति । औपग्रहिकोऽपि साधूनामार्यिकाणां च त्रिविधः । तद्यथा - जघन्यो मध्यम उत्कृष्टश्च; तत्र पीठ-निषद्या-दण्डकप्रमार्जनी- डगलक-पिप्पलक-सूची -नखरदनिका - दिर्जघन्यः, मध्यमो For Private And Personal Use Only गाथा १३०-१३१ मासिकादीनि प्रायश्चित्तानि ७८ (A)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy