________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
पीठिका
७८ (B)
दण्डकपञ्चकोच्चार-प्रश्रवण-खेल-मल्लकादिरूपः। आर्यिकाणामधिको वारकः। उत्कृष्टोऽक्षाः संस्तारक एकाङ्गिक इतरो वा। द्वितीयपदे पुस्तकपञ्चकं फलकं च। उक्तं च
'अक्खा संथारो वा, दुविहो एगंगिओ व इयरो वा । बिइयपए पोत्थपणगं, फलगं तह होइ उक्कोसो ॥१॥' ()
तत्रोत्कृष्टमुपधिं यदि यथाकालं न प्रत्युपेक्षते चतुर्मासलघु, मध्यमं यदि न प्रत्युपेक्षते || तदा मासगुरु, जघन्यं न प्रत्युपेक्षते पञ्चरात्रिंदिवानि; दोषैः प्रत्युपेक्षते मासलघु ।
पोसहिय तवे य तहा इति पोषं दधाति इति पोषधम्, अष्टमी-पाक्षिकादि, पोषधे भवं पौषधिकं, तच्च तत् तपश्च पौषधिकतपः, तस्मिन् अक्रियमाणे इति सामर्थ्यात् गम्यते,
१३०-१३१ सामान्यतो मासनिष्पन्नं प्रायश्चित्तमिति योजना। तद्यथा- अष्टम्यां चतुर्थं न करोति मासलघु,
मासिकादीनि पाक्षिके चतुर्थं न करोति मासगुरु, चतुर्मासके षष्ठस्याऽकरणे चतुर्मासलघु, सांवत्सरिके | प्रायश्चित्तानि अष्टमं न करोति चतुर्मासगुरु। तथा एतेष्वेव अष्टमी-पाक्षिकादिषु चैत्यानां जिनबिम्बानां,
७८ (B) चशब्दात् ये अन्यस्यां वसतौ सुसाधवस्तेषामप्यवन्दने मासलघु। तथा ये चैत्यभवने स्थिता वैकालिकं कालं प्रतिक्रम्य अकृते आवश्यके प्रभाते च कृते आवश्यके यदि चैत्यानि न
गाथा
For Private And Personal Use Only