________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम् पीठिका ७९ (A)
वन्दन्ते तेषामपि मासलघु, उक्तं चास्यैव व्यवहारस्य चूर्णी-"एएसु चेव अट्ठमीमादीसु | चेइयाई साहुणो वा जे अण्णाए वसहीए ठिया ते न वंदंति मासलघु, जइ चेइयघरे | ठिया वेयालियं कालं पडिकंता अकए आवस्सए, गोसे य कए आवस्सए जइ चेइए न वंदंति तो मासलहु" इति ॥ १२९ ॥ साम्प्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतः 'सज्झायस्स अकरणे' [गा.१२९] इत्येतद् व्याख्यानयति
सुत्तऽत्थपोरिसीणं, अकरणे मासो उ होइ गुरुलहुगो । चाउक्कालं पोरिसिउवायणं तस्स चउलहुगा ॥ १३० ॥ सूत्रार्थप रुष्योः सूत्रपौरुष्याः अर्थपौरुष्या इत्यर्थः, अकरणे यथाक्रमं गुरुमासो |
गाथा लघुमासः, अपिौरुषी हि प्रज्ञादिविशिष्टसामग्र्यपेक्षा सूत्रायत्ता च, सूत्रपौरुषी त्वभिनव- 8 १३०-१३१ दीक्षितेनापि जामतिनाऽपि च यथाशक्ति अवश्यं कर्तव्या, सूत्राभावे सर्वस्याप्यभावाद्।
मासिकादीनि
प्रायश्चित्तानि अतः सूत्रपौरुष्या अकरणे मासगुरु, अर्थपौरुष्या अकरणे मासलघु। द्वयोः सूत्रपौरुष्योर- 3
करणे द्वौ लघुमासौ, तिसृणां पौरुषीणामकरणे त्रयो लघुमासा इति सामर्थ्यात् प्रतिपत्तव्यम्, ७९ (A) | १. पोरुसि उवातिणंतस्स -तिसृष्वपि भाष्यप्रतिषु ॥ २. सामग्रीसापेक्षा-खं ॥
For Private And Personal Use Only