SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ७९ (A) वन्दन्ते तेषामपि मासलघु, उक्तं चास्यैव व्यवहारस्य चूर्णी-"एएसु चेव अट्ठमीमादीसु | चेइयाई साहुणो वा जे अण्णाए वसहीए ठिया ते न वंदंति मासलघु, जइ चेइयघरे | ठिया वेयालियं कालं पडिकंता अकए आवस्सए, गोसे य कए आवस्सए जइ चेइए न वंदंति तो मासलहु" इति ॥ १२९ ॥ साम्प्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतः 'सज्झायस्स अकरणे' [गा.१२९] इत्येतद् व्याख्यानयति सुत्तऽत्थपोरिसीणं, अकरणे मासो उ होइ गुरुलहुगो । चाउक्कालं पोरिसिउवायणं तस्स चउलहुगा ॥ १३० ॥ सूत्रार्थप रुष्योः सूत्रपौरुष्याः अर्थपौरुष्या इत्यर्थः, अकरणे यथाक्रमं गुरुमासो | गाथा लघुमासः, अपिौरुषी हि प्रज्ञादिविशिष्टसामग्र्यपेक्षा सूत्रायत्ता च, सूत्रपौरुषी त्वभिनव- 8 १३०-१३१ दीक्षितेनापि जामतिनाऽपि च यथाशक्ति अवश्यं कर्तव्या, सूत्राभावे सर्वस्याप्यभावाद्। मासिकादीनि प्रायश्चित्तानि अतः सूत्रपौरुष्या अकरणे मासगुरु, अर्थपौरुष्या अकरणे मासलघु। द्वयोः सूत्रपौरुष्योर- 3 करणे द्वौ लघुमासौ, तिसृणां पौरुषीणामकरणे त्रयो लघुमासा इति सामर्थ्यात् प्रतिपत्तव्यम्, ७९ (A) | १. पोरुसि उवातिणंतस्स -तिसृष्वपि भाष्यप्रतिषु ॥ २. सामग्रीसापेक्षा-खं ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy