SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ७९ (B) www.kobatirth.org चाउक्कालमित्यादि, चतुष्कालं दिवारात्रिगतप्रथम चरमप्रहररूपेषु चतुर्षु कालेषु सूत्रपौरुषीः * अवपातयतो भ्रंशयतो, अकुर्वत इत्यर्थः, चतुर्लघुकाश्चत्वारो लघुमासाः ॥ १३० ॥ सम्प्रति 'काउस्सग्गे' इति व्याख्यानयति जंड़ उसग्गेण कुणइ तइ मौसा निसण्णए निवण्णेय । सव्वं चेवावासं न कुणइ तहियं चउलहुं ति ॥ १३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir गाथा आवश्यके प्राभातिके वैकालिके वा यावतः कायोत्सर्गान् न करोति तति मासास्तस्य प्रायश्चित्तम् । एकं चेन्न करोति एको लघुमासः, न करोति द्वौ लघुमासौ, त्रीन्न करोति त्रयो लघुमासा:, तथा निषण्ण उपविष्टः निवन्नः पतितः, सुप्त इत्यर्थः । चशब्दात् प्रावरणप्रावृतो वा यद्यावश्यकं करोति तदा सर्वत्र मासलघु । यदि पुनः १३०-१३१ सर्वमेवावश्यकं न करोति तत्र चतुर्लघु चत्वारो लघुमासाः प्रायश्चित्तम् । अधुना 'अपडिलेहा' [गा. १२९] इति व्याचष्टे - मासिकादीनि प्रायश्चित्तानि ७९ (B) १. रुषीमवपा खं० ॥ २. जड़ काउस्सग्गे - C ॥ ३. मास पाउत्तग णिय ( स )ण्ण णिवण्णे । सव्वंजेभा. खंभा० । पाओगणिसज्झा ( ?णण) ए निवत्ते य सव्वं वाभा० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy