________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
७९ (B)
www.kobatirth.org
चाउक्कालमित्यादि, चतुष्कालं दिवारात्रिगतप्रथम चरमप्रहररूपेषु चतुर्षु कालेषु सूत्रपौरुषीः * अवपातयतो भ्रंशयतो, अकुर्वत इत्यर्थः, चतुर्लघुकाश्चत्वारो लघुमासाः ॥ १३० ॥ सम्प्रति 'काउस्सग्गे' इति व्याख्यानयति
जंड़ उसग्गेण कुणइ तइ मौसा निसण्णए निवण्णेय । सव्वं चेवावासं न कुणइ तहियं चउलहुं ति ॥ १३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
आवश्यके प्राभातिके वैकालिके वा यावतः कायोत्सर्गान् न करोति तति मासास्तस्य प्रायश्चित्तम् । एकं चेन्न करोति एको लघुमासः, न करोति द्वौ लघुमासौ, त्रीन्न करोति त्रयो लघुमासा:, तथा निषण्ण उपविष्टः निवन्नः पतितः, सुप्त इत्यर्थः । चशब्दात् प्रावरणप्रावृतो वा यद्यावश्यकं करोति तदा सर्वत्र मासलघु । यदि पुनः १३०-१३१ सर्वमेवावश्यकं न करोति तत्र चतुर्लघु चत्वारो लघुमासाः प्रायश्चित्तम् । अधुना 'अपडिलेहा' [गा. १२९] इति व्याचष्टे -
मासिकादीनि प्रायश्चित्तानि
७९ (B)
१. रुषीमवपा खं० ॥ २. जड़ काउस्सग्गे - C ॥ ३. मास पाउत्तग णिय ( स )ण्ण णिवण्णे । सव्वंजेभा. खंभा० । पाओगणिसज्झा ( ?णण) ए निवत्ते य सव्वं वाभा० ॥
For Private And Personal Use Only