SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८० (A) चाउम्मासुक्कोसे, मासिओ मझे य पंच उ जहन्ने । उवहिस्स अपेहाए, एसा खलु होइ आरुवणा ॥ १३२ ॥ उत्कृष्टे उत्कृष्टस्य प्रागुक्तस्वरूपस्य उपधेरप्रेक्षायाम् अप्रत्युपेक्षायां चत्वारो लघु- 1* मासाः। मध्ये मध्यमस्योपधेरप्रत्युपेक्षायां लघुमासः। जघन्ये जघन्यस्य पञ्चरात्रिन्दिवानि। एषा खलु भवति आरोपणा प्रायश्चित्तमप्रत्युपेक्षायामिति ॥ १३२ ॥ सम्प्रति 'पोसहिय तवे य' [गा. १२९] इति व्याख्यानयति चउ-छट्ठ-ऽट्ठमऽकरणे, अट्ठमि-पक्ख-चउमास-वरिसे य । लहु-गुरु-लहुगा गुरुगा, अवंदणे चेइ-साहूणं ॥ १३३ ॥ अत्र यथासंख्येन पदयोजना, सा चैवम्- अष्टम्यां चतुर्थस्याऽकरणे मासलघु, पाक्षिके चतुर्थस्याकरणे मासगुरु, चतुर्मासे षष्ठस्याऽकरणे चत्वारो लघुमासाः, | सांवत्सरिके अष्टमस्याऽकरणे चत्वारो गुरुमासाः। तथा ऐतेषु वाऽष्टम्यादिषु दिवसेषु | गाथा १३२-१३५ स्वाध्यायकायोत्सर्गतपांसि अकरणे प्राश्चित्तम् ८० (A) १. मासिय मज्झे - तिसृष्वपि भाष्यप्रतिषु ॥२. एतेषु चाष्ट० वा. मो० पु० मु. ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy