________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ८० (A)
चाउम्मासुक्कोसे, मासिओ मझे य पंच उ जहन्ने । उवहिस्स अपेहाए, एसा खलु होइ आरुवणा ॥ १३२ ॥
उत्कृष्टे उत्कृष्टस्य प्रागुक्तस्वरूपस्य उपधेरप्रेक्षायाम् अप्रत्युपेक्षायां चत्वारो लघु- 1* मासाः। मध्ये मध्यमस्योपधेरप्रत्युपेक्षायां लघुमासः। जघन्ये जघन्यस्य पञ्चरात्रिन्दिवानि। एषा खलु भवति आरोपणा प्रायश्चित्तमप्रत्युपेक्षायामिति ॥ १३२ ॥ सम्प्रति 'पोसहिय तवे य' [गा. १२९] इति व्याख्यानयति
चउ-छट्ठ-ऽट्ठमऽकरणे, अट्ठमि-पक्ख-चउमास-वरिसे य । लहु-गुरु-लहुगा गुरुगा, अवंदणे चेइ-साहूणं ॥ १३३ ॥
अत्र यथासंख्येन पदयोजना, सा चैवम्- अष्टम्यां चतुर्थस्याऽकरणे मासलघु, पाक्षिके चतुर्थस्याकरणे मासगुरु, चतुर्मासे षष्ठस्याऽकरणे चत्वारो लघुमासाः, | सांवत्सरिके अष्टमस्याऽकरणे चत्वारो गुरुमासाः। तथा ऐतेषु वाऽष्टम्यादिषु दिवसेषु |
गाथा १३२-१३५ स्वाध्यायकायोत्सर्गतपांसि अकरणे प्राश्चित्तम्
८० (A)
१. मासिय मज्झे - तिसृष्वपि भाष्यप्रतिषु ॥२. एतेषु चाष्ट० वा. मो० पु० मु. ॥
For Private And Personal Use Only