SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra दोषैरुपेतानि वा ददाति, सर्वत्र प्रायश्चित्तं मासलघु, नवरं यत्र माया तत्र मासगुरु। H श्री व्यवहार सूत्रम् पीठिका ७७ (B) तथा अपडिलेहा इति, विभक्तेरत्र लोपः प्राकृतत्वात्, अप्रत्युपेक्षायांप्रत्युपेक्षणाया अकरणे, उपधेरिति सामर्थ्यादवसीयते। तत्रोपधिर्द्विधा-औधिक औपग्रहिकश्च। औधिकस्त्रिधा-जघन्यो मध्यमः उत्कृष्टश्च। तत्र जघन्यः चतुर्द्धा तद्यथा-मुखपोतिका१, पात्रकेसरिकार, गोच्छकः३, पात्रस्थापनं४, च। उक्तं च-'मुहपोत्ती पायकेसरिया गोच्छगो पायठवणं च एस चउव्विहो जहन्नो' () इति । मध्यमः षड्विधः । तद्यथा-पटलानि१, रजस्त्राणं२, पात्रबन्ध:३, चोलपट्टः४, मात्रकं५, रजोहरणं६ च। आह च 'पडलाइं रयत्ताणं, पत्ताबंधो य चोलपट्टो य । मत्तग रयहरणं चिय, मज्झिमगो छव्विहो नेओ' । () उत्कृष्टश्चतुर्विधः, तद्यथा-पतद्ग्रहस्त्रयः कल्पाः, उक्तं च-'उक्कोसो चउव्विहो | पडिग्गहो तिन्नि पच्छागा' () इति। गाथा १२७-१२९ विविधानि प्रायश्चित्तानि ७७ (B) आर्यिकाणामप्यपधिरौघिकस्त्रिविध:तद्यथा-जघन्यो मध्यम उत्कृष्टश्च, तत्र जघन्यः For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy