Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 211
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ७५ (A) www.kobatirth.org चतुर्थे भने शुद्धः, विधिना प्रवृत्तेः । इहाऽऽद्यास्त्रयो भङ्गका मासलघुप्रायश्चित्तविषयाः प्रस्तावादुक्ता यावता वक्ष्यमाणेषु मासिकेषु प्रायश्चित्तेषु द्रष्टव्याः । यथा दण्डकग्रहणेऽभिहितं तथा दण्डकनिक्षेपेऽपि वक्तव्यम्, नवरं - निक्षेपेऽधस्ताद् भूमेरुपरि च दण्डशिरः सम्पर्कविषयभित्तिप्रदेशे प्रमार्जना कर्त्तव्या । तथा वसतेर्निर्गच्छन् यद्यावश्यकीं न करोति वसतौ प्रविशन् वा नैषेधिकीं तत आवश्यक्या अकरणे नैषिधिक्या अकरणे च प्रत्येकं प्रायश्चित्तं रात्रिंदिवपञ्चकम् । तथा गुरूणं च अप्पणामे इति, अत्र प्रणामग्रहणं हस्तोत्सेधादेरुपलक्षणं, ततोऽयमर्थः- अवश्यकरणीयप्रयोजनवशतः स्वोपाश्रयाद्वहिर्विनिर्गतो भूयः प्रतिश्रये प्रविशन् 'नमो खमासमणाणं' इति न ब्रूते, प्रणामं वा न करोति, नापि हस्तस्य क्षणिकत्वेपि हस्तोत्सेधं तदा प्रायश्चित्तं रात्रिंदिवपंचकम् ॥ १२५ ॥ वेंटियगह-निक्खेवे निड्डुहणे आयवाओ छायं च । थंडिल्लकण्हभोमे गामे राइंदिया पंच ॥ १२६ ॥ Acharya Shri Kailassagarsuri Gyanmandir संस्तारकवेण्टलिकाया ग्रहणे निक्षेपे च प्रत्येकं दण्डक इव सप्तभङ्गकं तत्रापि दण्डक इवाऽऽद्येषु त्रिषु भङ्गकेषु पश्चादानुपूर्व्या यथोत्तरं तपः कालविशेषितः प्रत्येकं लघुमासः, उत्तरेषु त्रिषु भङ्गकेषु प्रत्येकं रात्रिन्दिवपञ्चकं, सप्तमे तु भङ्गे शुद्धः, For Private And Personal Use Only गाथा १२४-१२६ कायोत्सर्गस्वरूपादि ७५ (A)

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280