Book Title: Vruttabodh
Author(s): Shwetambar Sadhumargi Jain Hitkarini Samstha
Publisher: Shwetambar Sadhumargi Jain Hitkarini Samstha

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रावृत्तिरियं पिङ्गलादिषु प्रसिद्धा, एतत्प्रभेदेऽपि मात्रा एव परिगण्यन्ते ॥ (प्रति०) तुर्य-चतुर्थे । उक्तमवशिष्टम् । (भाषा) जिस के पहले तथा तीसरे चरण में बारह बारह, और दूसरे में अठारह, तथा चौथे में पन्द्रह मात्राएँ हों वह आर्या छन्द कहलाता है ॥ ८ ॥ गीति पूर्वार्द्धवदार्याया,यत्र पराई च जायते वृत्तौ । कविकुलतिलकैः सर्वेः, सेयमिहाऽऽयव गीयते गीतिः ॥१॥ (अन्वयः) यत्र वृत्तौ आर्यायाः पूर्वार्द्धवत् परार्द्ध च जायते. सर्वैः कविकुलतिलकैः इह सा इयम् श्रायैव गीतिः गीयते ॥ (टीका) यस्याम् आर्यायां प्रथमद्वितीय चरणतुल्यस्तृतीयचतुर्थचरणयोरपि मात्रान्यासो जायते, अर्थात् प्रथमवत्ततीयेऽपि द्वादश, द्वितीयवच्चतुर्थेऽप्यष्टादश मात्रा भवन्ति इह-छन्दःशास्त्रे सेयमायैव गीतिरिति नाम्ना सर्वैर्महाकविभिः कथ्यत इत्यर्थः ॥ (प्रति०) पूर्वार्द्धवत् प्रथमद्वितीयचरणद्वयवत् । पराई-तृतीयचतुर्थचरणद्वयम् । च= अपि । कविकुलतिलकै महाकविभिः । गीयते कथ्यते । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63