Book Title: Vruttabodh
Author(s): Shwetambar Sadhumargi Jain Hitkarini Samstha
Publisher: Shwetambar Sadhumargi Jain Hitkarini Samstha
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२७)
(प्रति०) ते वंशस्थोक्ताः प्रथमे आदिमाः। सत्काव्यरत्नाकरमन्धनोद्धरा:= सत्काव्यच्यसमुद्रमथनयत्ववन्तः । ब्रुवते कथयन्ति ॥
(भाषा) यदि वंशस्थ छन्द के प्रत्येक चरण का पहला अक्षर गुरु हो तो इन्द्रवंशा छन्द कहलाता है ।॥ ३०॥
प्रभावती तुर्ये तथा प्रतिचरणेऽन्तिमेऽक्षरे,
यस्यां भवेद्विरतिरतीय सुन्दरी। मान्या स्मृता त-भ-स-ज-गैः प्रभावती,
- सेयं महाकविकुलचक्रवर्तिभिः॥३१॥ (अन्वयः) यस्यां प्रति चरणे तुर्थे तथा अन्तिमेऽक्षरे अतीव सुन्दरी विरतिः भवेत, त-म-स-ज-गैः सेयं पगावती महाकवि-कुल-चमतिभिः मान्या स्मृता ।।
(टीका) यस्यो अनि नामाविषय चतुर्थ एवमन्तिमेऽक्षरे श्रवणसुखाऽऽ वहां पतिर्भवेत, तगा-भगण -सगण-जगणैर्गुरुणा चोपलक्षिता (युक्ता)सेयं प्रभावती महाकविजनमान्यैः पण्डितवर्यान्या-माननीया स्मृता-निश्चितेत्यर्थः । अत्र प्रतिचायाम--- (Sss||SIsis) इत्येष स्वरवर्णन्यासः ॥
(प्रति०) तुर्य= चतुर्थे ! प्रतिचयो प्रतिपादम् । (१). इत्यम्भूतलक्षणे ' इत्यनेन दृतीयाऽत्र , एघमीदशस्थलेष्वम्यवापि।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63