Book Title: Vruttabodh
Author(s): Shwetambar Sadhumargi Jain Hitkarini Samstha
Publisher: Shwetambar Sadhumargi Jain Hitkarini Samstha

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४५) से दूसरा और चौथा चरण बनता हो तो उसे दुतमभ्या छन्द कहते हैं । अत एव इसके पहले और तीसरे चरगा के स्वरचिह्न 9 ( | ) इस प्रकार और दूसरे तथा चौथे चरण के ( ||||||SS) इस प्रकार हैं । ५४ ॥ समाप्तिश्लोक वर्षे सिन्धु-वसु-ग्रहेन्दु-तुलिते पक्षे सिते पञ्चमी-, तिथ्यामग्रपणे जिनेन्द्रचरणाम्भोजद्रयं ध्यायता । लालान्तेन जवाहिरेण मुनिनाऽऽचार्येया तत्वार्थिनां, प्रोत्यै स्थानकवासिना विरचितोऽसौ व्रतबोधो मया ॥ ॥ इति वृत्तबोधः समाप्तः ॥ ( अन्वयः) सिन्धु- वसु-प्रहेन्दु-तुलिते बर्षे, अश्रयणे 4 सिते पक्ष पञ्चमीतियां जिनेन्द्रचरणाग्भोनद्वयं ध्यायता स्थानकवासिना सुधिया लालान्तेन जवाहिरेण श्राचार्येण मया तार्थिनी वृत्तबोधः विरचितः ॥ , (टीका) सिन्धवः चत्वार, बमव: अष्टौ ग्रहाः नव, इन्दुः एकः, तत्तलिते== तन्मिते मर्यादङ्कानां वामतो गत्या १६८४ एतत्परिमिते वर्ष अभय अग्रयण-मासे लितेशुक्रे पक्ष पञ्चमीतिभ्यां जिनेन्द्र-चरण-कमलद्वयं ध्यायता स्थानकवासिना (साधुमार्गणा ) मुनिना लालान्तेन जवाहिरेय (१) संज्ञात्त्रानवत्त्वम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63